________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैदिकप्रकरणम् / 723 यजेयः / 'शुन्धध्वं दैव्याय कर्मणे देवयज्यायै'। आङ्पूर्वात्पृच्छेः क्यप् / 'आपृच्छयं धरुणं वाज्यर्षति'। सीव्यतेः क्यप् षत्वं च प्रतिषीव्यः / ब्रह्मणि वदेय॑त् / ब्रह्मवाद्यम् / लोके तु 'वदः सुपि क्या च' (सू 2854) इति क्यब्यतौ / भवतेः स्तोतेश्च ण्यत् / भाव्यः / स्ताव्यः / उपपूर्वाचिनोतेjदायादेशश्च पृड उत्तरपदे / उपचाय्यपृडम् / 'हिरण्य इति वक्तव्यम्' (वा 1945) उपचेयपृडमेवान्यत् / 'मृड सुखने' 'पृड च' इत्यस्मादिगुपधलक्षणः कः // 3408 / छन्दसि वनसनरक्षिमथाम् (3-2-27) / एभ्यः कर्मण्युपपदे इन् स्यात् / 'ब्रह्मवनिं त्वा क्षत्रवनिम् उत नो गोषणिं धियम्' / 'ये पथां पथिरक्षयः / चतुरक्षौ पथिरक्षी। ‘हविर्मथीनामभि' // 3409 / छन्दसि सहः (3-2-63) / ण्विः स्यात् / पृतनाबाट / 3410 / वहश्च (3-2-64) / प्राग्वत् / दित्यवाट् / योगविभाग उत्तरार्थः / 3411 / कव्यपुरीषपुरीष्येषु ज्युट (3-2-65) / एषु वहेर्युट् स्याच्छन्दसि / कव्यवाहनः / पुरीषवाहनः / पुरीष्यवाहनः // 3412 / हव्येऽनन्तःपादम् (3-2.66) / अग्नि! हव्यवाहनः / पादमध्ये तु 'वहश्च' इति विरेव / 'हव्यवाळग्निरजरः पिता न.' // 3413 / जनसनखनक्रमगमो विट् (3-2-67) / 'विडनोः-' (सू 2982) इत्यात्वम् / अब्जा गोजाः / ‘गोषा इन्द्रो नृषा असि' / 'सनोतेरनः' (सू 3645) इति षत्वम् / ‘इयं शुष्मेभिर्विसखा इवारुजत्' / 'आ दधिकाः शवसा पञ्च कृष्टीः' / अग्रेगाः // 3414 / मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (3.2 71) / श्वेतवहादीनां डस्पदस्येति वक्तव्यम्' (वा 2035-36) यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस्वक्तव्य इत्यर्थः / श्वेतवाः। श्वेतवाहौ / श्वेतवाहः। उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः / उक्थशासौ / उक्थशासः / पुरो दाश्यते दीयते पुरोडाः // 3415 / अवे यजः (3-2-72) / अवयाः / अवयाजौ / अवयाजः / 3416 / अवयाः श्वेतवाः पुरोडाश्च (8-2-67) / एते सम्बुद्धौ कृतदीर्घा निपात्यन्ते / चादुक्थशाः // 3417 / विजुपे छन्दसि (3-2-73) / उपे उपपदे यजेर्विच् / उपयट् // 3418 / आतो मनिन्वनिब्वनि पश्च (3-2-74) / सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः / चाद्विच् / सुदामा / सुधीवा / सुपीवा / भूरिदावा / घृतपावा। विच् कीलालपाः // 3419 / बहुलं छन्दसि (3.2-88) / उपपदान्तरेऽपि हन्तेर्बहुलं विप् स्यात् / मातृहा / पितृहा / 'छन्दसि लिट्' (सू 3093) भूतसामान्ये। 'अहं द्यावापृथिवी आततान।' 'लिट: कानज्वा' (सू 3094) / 'क्वसुश्च' (सू 3095) / छन्दसि लिटः कानच्चसू वा स्तः। 'चक्राणा वृष्णिम्' / 'यो नो अग्ने अररिवां अघायुः' / 'छन्दस्यघशब्दात्परेच्छायां क्यज्वक्त व्यः' (वा 1711) / 'क्याच्छन्दसि' (सू 3150) / उप्रत्ययः स्यात् / अघायुः / 'एरजधिकारे जवसवौ छन्दसि वाच्यौ' (वा 2200) जवेयाभियूनः / 'ऊर्वोरस्तु मे जवः' / 'देवस्य सवितुः सवे' // 3420 / मन्त्रे वृषेषपचमनविदर्भूवीरा उदात्तः (3.3-96) / वृषादिभ्यः तिन्स्यात् स चोदात्तः / ‘वृष्टिं दिवः' / 'सुन्नमिष्टये' / 'पचत्पत्तीरुत' / 'इयं ते नव्यसी मतिः' / वित्तिः / भूतिः / 'अग्न आ याहि वीतये' / 'रातौ स्यामोभयासः' // 3421 / छन्दसि गत्यर्थेभ्यः (3-3-129) / ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् / खलोऽपवादः / सूपसदनोऽग्निः // 3422 / अन्येभ्योऽपि दृश्यते (3-3-130) / गत्यर्थेभ्यो For Private And Personal Use Only