Book Title: Balmanorama
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 715 चान्कर्तरि / घृतनिधायं निहितं जलम् / घृतमिव सुरक्षितमित्यर्थः / अजकनाशं नष्टः / अजक इव नष्ट इत्यर्थः / 3367 / कषादिषु यथाविध्यनुप्रयोगः / (3-4-46) यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः / तथैवोदाहृतम् / 3368 / उपदंशस्तृतीयायाम् / (3-4-47) इतः प्रभृति पूर्वकाल इति संबध्यते / 'तृतीयाप्रभृतीन्यन्यतरस्याम्' (सू 784) इति वा समास: / मूलकोपदंशं भुङ्क्ते / मूलकेनोपदंशम् / दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया। यद्यप्युपदंशिना सह न शाब्दस्संबन्धस्तथाप्यार्थोऽस्त्येव, कर्मत्वात् / एतावतैव सामर्थ्येन प्रत्ययः समासश्च / तृतीयायामिति वचनसामर्थ्यात् / ततश्चायमर्थः मूलकेन भुते इति शाब्दान्वये किंकृत्वेत्याकाङ्क्षया उपदश्येति तदेव कर्मत्वेनान्वेति / कषादिषु // यस्मादिति // धातोरिति शेषः / णमुलुक्त इति // 'निमूलसमूलयोः कषः' इत्यारभ्य 'उपमाने कर्मणि च' इत्यन्तैस्सूत्रैरिति शेषः / तथैवोदाहृतमिति // निमूलकाषङ्कषतीत्यादीति शेषः / एवञ्च पृथगिह नोदाहर्तव्यमिति भावः। उपदंशस्तृतीयायाम् // सम्बद्ध्यते इति // मण्डूकप्लुत्येति शेषः / तृतीयान्ते उपपदे उपपूर्वाइंशधातोर्णमुल् समानकर्तृकयोः पूर्वकाले इत्यर्थः / नित्यमुपपदसमासमाशय आह / तृतीयाप्रभृतीनीति // ननु मूलकेनोपदंशं भुङ्क्ते मूलकेनोपदंशमित्यत्र मूलकस्य उपदंशनं प्रति कर्मत्वात् कथं मूलकात् तृतीया कथं वा उपदंशात् णमुल इत्यत आह / दश्यमानस्येत्यादि / प्रधानक्रियानुरोधात् परत्वाचेति भावः / ननु मूलकस्य भुजिक्रियां प्रति करणत्वे उपदंशनेन असामर्थ्यात्समासानुपपत्तिरिति शङ्कते। यद्यपीति // उपदंशिना सह मूलकस्य कर्मत्वेनान्वयश्शब्दगम्यो न भवति / तस्य भुजिक्रियां प्रति करणत्वेनान्वयस्योक्तत्वादित्याक्षेपः / समाधत्ते / तथापीति // भुजिकियां प्रति शाब्दमर्यादया करणत्वेनान्वितस्यापि मूलकस्योपदंशनं प्रति आर्थिकः कर्मत्वान्वयोऽस्त्येव / मूलकस्योपदंशनं प्रति वस्तुतः कर्मत्वस्य सत्त्वादित्यर्थः / नन्वार्थिककर्मत्वान्वयमादाय कथं तृतीया कथं वा णमुल् कथं वा समास इत्यत आह / एतावतैवेति // कुत एतदित्यत आह / तृतीयायामिति वचनसामर्थ्यादिति // यदि तृतीयान्ते शाब्दान्वय एवात्र विवक्ष्येत, तदा करण इत्येवावक्ष्यत् 'करणे हनः' इतिवदिति भावः / मूलकस्य भुजिक्रियां प्रति करणत्वान्वयश्शाब्दः / उपदंशे कर्मत्वान्वयः आर्थिकः इत्येतदुपपादयति / ततश्चायमर्थ इति // मूलकेन भुङ्क्ते इत्यन्वयश्शाब्दः / प्रधानक्रियानुरोधात्परत्वाच्च तृतीयाविभक्ते प्रवृत्तेरिति भावः / किंकृत्वेति // किकृत्वा मूलकेन भुङ्क्ते इत्याकाङ्क्षायां उपदश्येत्यन्वेतीत्यर्थः। For Private And Personal Use Only

Page Navigation
1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803