Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 27
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1360 // नवरमन्योऽपि यः पदसमूहः- पदसङ्घात:स पदकायो भण्यते मातृकापदकाय इति भावना, विशिष्टः पदसमूहः, किं०?-जे. 5. पञ्चमएगपए बहू अत्था यस्मिन्नेकपदे बहवः अर्थास्तेषां पदानां यः समूह इति, पाठान्तरं वा जस्सेकपदे बहू अत्थ त्ति गाथार्थः॥ मध्ययन कायोत्सर्गः, 1443 // संग्रहकायप्रतिपादनायाह- संगहकाओ णेगा संग्रहणं संग्रहः स एव कायः, स किंविशिष्ट? इत्याह- णेगावि जत्थ नियुक्तिः एगवयणेण घेप्पति त्ति प्रभूता अपि यत्रैकवचनेन दिश्यन्तो गृह्यन्ते, यथा शालिग्राम: सेना जातो वसति निविट्ठत्ति, यथासङ्ख्यम्, 1429-46 गतिकाय प्रभूतेष्वपि स्तम्बेषु सत्सु जात: शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः, प्रभूतेष्वपि हस्त्यादिषु निकायकाय निविष्टा सेनेति, अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः॥१४४४ // साम्प्रतं पर्यायकायं दर्शयति-पज्जवकाओ जीवनिकापर्यायकायःपुनर्भवति, पर्याया-वस्तुधर्मा यत्र-परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपिकस्मिंश्चित् सांव्यवहारिके यादिः। यथा वर्णगन्धरसस्पर्शा अनन्तगुणा: अन्यापेक्षया, तथा चोक्तं- कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥स चैकस्तिक्तादिरसस्तदन्यापेक्षया तिक्ततरतिक्ततमादिभेदादानन्त्यं प्रतिपद्यते, पञ्चवर्णादिष्वपि विभाषेत्ययं गाथार्थः। अधुना भारकायस्तत्र गाथा- एक्को काओ दुहा जाओ एकः काय:-क्षीरकायः द्विधा जातः, घटद्वये न्यासात्, तत्र एकस्तिष्ठति, एको मारितः, जीवन् मृतेन मारितस्तदेतल्लवेति- ब्रूहि हे मानव! केन कारणेन?, कथानकं यथा / प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अण्णे भणंति-भारकाय: कापोत्येवोच्यते इति ॥१४४५॥भावकायप्रतिपादनायाह• दुगतिगचउरो द्वौ त्रयश्चत्वारः पञ्च वा भावा- औदयिकादयः प्रभूता वाऽन्येऽपि यत्र सचेतनाचेतने वस्तुनि विद्यन्ते स. भवति भावकायः, भावानां कायो भावकाय इति, जीवमजीवे विभासा उ जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति भाष्यः 231-233 // 1360 //

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198