Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1568-73 अतिक्रान्तादि। श्रीआवश्यक | अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडरोगादीहिं तेहिं दिवसेहिं असहू भवतित्ति, सेसविभासा जथा गुरुम्मि, नियुक्ति- कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सोजेमेजा पजोसवणातिसु, भाष्यश्रीहारि० तस्स जाकिर णिज्जरा पज्जोसवणादीहि तहेव सा अणागते काले भवति / गतमनागतद्वारम्, अधुनातिक्रान्तद्वारावयवार्थवृत्तियुतम् प्रतिपादनायाहभाग-४ नि०- पजोसवणाइ तवं जो खलु न करेइ कारणज्जाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा // 1568 // // 1488 // नि०-सो दाइ तवोकम्म पडिवज्जइतं अइच्छिए काले / एवं पच्चक्खाणं अइकंतं होइनायव्वं // 1569 / / नि०- पट्ठवणओ अदिवसो पच्चक्खाणस्स निट्ठवणओ ।जहियं समिति दुन्निवितं भन्नइ कोडिसहियं तु / / 1570 // नि०-मासे 2 अतवो अमुगो अमुगे दिणंमि एवइओ। हट्टेण गिलाणेण व कायव्वो जाव ऊसासो॥१५७१ // नि०- एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं / जंगिण्हंतऽणगारा अणिस्सि(ब्भि) अप्पा अपडिबद्धा / / 1572 / नि०- चउदसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे। एयं विच्छिन्नं खलु थेरावि तया करेसी य / / 1573 // पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया वेति गाथासमासार्थः॥ १५६८॥स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यानं- एवंविधमतिक्रान्तकरणादतिक्रान्तं भवति ज्ञातव्यमिति 8 अमुष्मिन् दिवसे करिष्यते, अथवा स्वयमेव स गण्डरोगादिभिस्तेषु दिवसेषु असहिष्णुर्भावीति, शेषविभाषा यथा गुरौ, कारणात् कुलगणसङ्केषु आचार्ये गच्छे वा तथैव विभाषा, पश्चात्सोऽनागतकाले कृत्वा पश्चात् स जेमेत् पर्युषणादिषु, तस्य या किल निर्जरा पर्युषणादिभिस्तथैव साऽनागते काले भवति। 8 // 1488 //

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198