Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 171
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1504 // कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः // 1590 // तथा चाह नि०- असणं पाणगंचेव, खाइमं साइमंतहा। एवं परूवियंमी, सद्दहिउंजे सुहं होइ // 1591 // अशनं पानकं चैव खादिम स्वादिमं तथा, एवं प्ररूपिते- सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्त्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः // 1591 // आह- मनसाऽन्यथा संप्रधारिते प्रत्याख्याने विविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र कः प्रमाणं?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह च नि०- अन्नत्थ निवडिए वंजणमि जो खलु मणोगओ भावो। तं खलु पञ्चक्खाणं न पमाणं वंजणच्छलणा॥१५९२॥ अन्यत्र निपतिते व्यञ्जने- त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहृतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणम्, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तकत्वात्, व्यवहारदर्शनस्य चाधिकृतत्वाद्, अत: न प्रमाणं व्यञ्जनं- तच्छिष्याचार्ययोर्वचनम्, किमिति?, छलनाऽसौ व्यञ्जनमात्रम्, तदन्यथाभावसद्भावादिति गाथार्थः // 1592 // इदं च प्रत्याख्यानं प्रधाननिर्जराकारणमिति विधिवदनुपालनीयम्, तथा चाह नि०- फासियं पालियंचेव, सोहियंतीरियं तहा। किट्टिअमाराहिअंचेव, एरिसयंमी पयइयव्वं // 1593 // ६.षष्ठमध्ययनं प्रत्याख्यान:, | नियुक्तिः 1591 | सुखेन श्रद्धार्थ भेदाः। नियुक्तिः 1592 शब्दाद्धाव: प्रमाणम्। नियुक्तिः 1593 स्पृष्टादीनामर्थाः। // 1504 //

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198