Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 180
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1513 // भेदाः चेव, सोचेव जदा उण्होदएण तदा दव्वतो उक्कोसंरसतो जहण्णं गुणतो मज्झिमंचेव, जेण दव्वतो उक्कोसंन रसतो, इदाणिं ६.षष्ठमध्ययन जे मज्झिमा ते चाउलोदणा ते दव्वतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, तहेव च उण्होदएण दव्वतो प्रत्याख्यान:, नियुक्तिः मज्झंरसतो जहण्णं गुणतो मज्झं मज्झिमंदव्वंतिकाऊणं, रालगतणकूरा दव्वतो जहण्णं आयंबिलेण रसतो उक्कोसंगुणओ 1603-05 मज्झं, ते चेव आयामेण दव्वओ जहण्णं रसओ मझं गुणओ मज्झं, तेचेव उण्होदएण दव्वओजहण्णं रसओजहन्नं गुण आचामाम्लउक्कोसंबहुणिज्जरत्ति भणितं होति, अहवा उक्कोसे तिण्णि विभासा- उक्कोसउक्कोसं उक्कोसमज्झिमं उक्कोसजहण्णं, कंजियआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसु विभासितव्वं / छलणा णाम एगेणायंबिलं पच्चक्खातं, तेण हिंडतेण सुद्धोदणो गहितो, अण्णाणेण य खीरेण निमित्तं घेत्तूण आगतो आलोएत्तुं पजिमितो, गुरूहि भणितो- अज्ज तुज्झ आयंबिलं पच्चक्खातं, भणइ- सच्चं, तो किंजेमेसि?, जेण मए पच्चक्खातं, जहा पाणातिपाते पच्चक्खाते ण मारिजति एवायंबिलेवि पच्चक्खाते तंण कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, भोजने आयामाम्ल एव, स एव यदोष्णोदकेन तदा द्रव्यत उत्कृष्ट रसतो जघन्यं गुणतो मध्यममेव, येन द्रव्यत उत्कृष्टं न रसतः / इदानीं ये मध्यमास्ते तण्डुलौदनास्ते द्रव्यतो मध्यमा आचामाम्लेन रसत उत्कृष्टा गुणतो मध्यमाः, तथैवोष्णोदकेन द्रव्यतो मध्यमं रसतो जघन्यं गुणतो मध्यमं मध्यमं द्रव्यमितिकृत्वा, रालगतृणकूरा द्रव्यतो जघन्य आचामाम्लेन रसत उत्कृष्टं गुणतो मध्यम्, त एवाचामाम्लेन द्रव्यतो जघन्यं रसतो मध्यं गुणतो मध्यम, त एवोष्णोदकेन द्रव्यतो जघन्यं रसतो जघन्यं गुणत उत्कृष्टम, 8 बहुनि रति भणितं भवति, अथवा उत्कृष्टे तिम्रो विभाषाः- उत्कृष्टोत्कृष्टं उत्कृष्टमध्यमं उत्कृष्टजघन्यम्, काञ्जिकाचामाम्लोष्णोदकैर्जघन्या मध्यमोत्कृष्टा निर्जरा, एवं त्रिषु विभाषितव्यम् / छलना नाम एकेनाचामाम्लं प्रत्याख्यातम्, तेन हिण्डमानेन शुद्धौदनो गृहीतः अज्ञानेन च क्षीरेण नियमितं गृहीत्वाऽऽगत आलोच्य प्रजिमितः, गुरभिर्भणितः- अद्य त्वयाऽऽचामाम्लं प्रत्याख्यातम, भणति-सत्यं तर्हि किंजेमसि?.येन मया प्रत्याख्यातम्, यथा प्राणातिपाते प्रत्याख्याते न मार्यते एवमाचामाम्लेऽपि प्रत्याख्याते तन्न क्रियते, एषा छलना

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198