Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 190
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ / / 1523 // कहेतव्वं, अणुवट्ठिताए ण कहेतव्वं, जा सा उवट्ठिता सा दुविधा- सम्मोवट्ठिता मिच्छोवट्ठिता य, मिच्छोवट्ठिता जहा ६.षष्ठमध्ययन अज्जगोविंदा तारिसाए ण वट्टति कहेतुं, सम्मोवट्ठिता दुविधा- भाविता अभाविता य, अभाविताए ण वट्टति कहेतुं, भाविता | प्रत्याख्यान:, नियुक्तिः दुविधा- विणीता अविणीता य, अविणीताए ण वट्टति, विणीताए कहेतव्वं, विणीता दुविधा-वक्खित्ता अवक्खित्ता य, |1618 वक्खित्ता जा सुणेति कम्मं च किंचि करेति खिज्जति वा अण्णं वा वावारं करेति, अवक्खित्ता ण अण्णं किंचि करेति पर्षदः। केवलं सुणति, अवक्खित्ताए कहेयव्वं, अवक्खित्ता दुविधा- उवउत्ता अणुवउत्ता य, अणुवउत्ता जासुणेति अण्णमण्णं वा चिंतेति, उवउत्ता जा निश्चिन्ता, तम्हा उवउत्ताए कहेतव्वं / तथा चाह नि०- सोउं उवट्ठियाए विणीयवक्खित्ततदुवउत्ताए। एवंविहपरिसाए पच्चक्खाणं कहेयव्वं // 1618 // द्वारम् / / सोउं उवट्ठिताए गाहा व्याख्या-गतार्था, एवमेसा उवट्ठितासम्मोवट्ठिता भाविता विणीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवट्ठी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा- उवट्ठिता सम्मोवट्ठिता भाविता विणीया 2 * कथयितव्यं अनुपस्थितायै न कथयितव्यम्, या सोपस्थिता सा द्विविधा- सम्यगुपस्थिता मिथ्योपस्थिता च मिथ्योपस्थिता यथा आर्यगोविन्दाः, तादृश्यै न युज्यते कथयितुम्, सम्यगुपस्थिता द्विविधा- भाविता अभाविता च, अभावितायै न युज्यते कथयितुम्, भाविता द्विविधा- विनीता अविनीता च, अविनीतायै न युज्यते कथयितुम्, विनीतायै कथयितव्यम्, विनीता द्विविधा- व्याक्षिप्ता अव्याक्षिप्ता च, व्याक्षिप्ता या शृणोति कर्म च किश्चित् करोति खिद्यते वा अन्यं वा व्यापारं करोति,* अव्याक्षिप्ता नान्यत् किश्चित् करोति केवलं शृणोति, अव्याक्षिप्तायै कथयितव्यम्, अव्याक्षिप्ता द्विविधा- उपयुक्ता अनुपयुक्ता च, अनुपयुक्ता या शृणोति अन्यदन्यद्वा // 1523 // चिन्तयति, उपयुक्ता या निश्चिन्ता (सोपयुक्ता), तस्मात् उपयुक्तायै कथयितव्यम्। 0 एवमेषा उपस्थिता सम्यगुपस्थिता भाविता विनीताऽव्याक्षिप्ता उपयुक्ता च प्रथमा ? पर्षद् योग्या कथनायै, शेषा अयोग्याः त्रिषष्टिः पर्षदः, अयोग्यानामियं प्रथमा- उपस्थिता सम्यगुपस्थिता भाविता विनीता 2

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198