Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 194
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः |1621 प्रत्याख्या| नान्मोक्षः। | नियुक्तिः 1622-23 नया:। भाग-४ ||1527 // अहवा सुद्धेण पच्चक्खाणेण देवलोगगमणं पुणो बोधिलाभो सुकुलपञ्चायाती सोक्खपरंपरेण सिद्धिगमणं केसिंचि पुणो तेणेव भवग्गहणेण सिद्धिगमणं भवतीति / अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाह नि०- पच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिटुं। पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं / / 1621 // पच्चक्खाणमिणं गाहा व्याख्या-प्रत्याख्यानमिदं- अनन्तरोक्तं आसेव्य भावेन अन्तःकरणेन जिनवरोद्दिष्टं-तीर्थकरकथितम्, प्राप्ता अनन्तजीवाः,शाश्वतसौख्यं शीघ्रं मोक्षम्॥आह- इदं फलं गुणनिरूपणायां पच्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः किमर्थमिति?, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तम्, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण / उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमसङ्घहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वौघतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थं एते ज्ञानक्रियान्तरभावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं- ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चाह नि०- नायंमि गिण्हियव्वे अगिण्हियव्वंमिचेव अत्थंमि / जइयव्वमेव इइ जो उवएसोसोनओनाम / / 1622 / / नि०-सव्वेसिंपिनयाणं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं जंचरणगुणट्ठिओ साहू // 1623 // इति पच्चक्खाणनिजुत्ती समत्ता॥ ॥श्रीभद्रबाहुस्वामिविरचितं श्रीमदावश्यकसूत्रं सम्पूर्णम् / / 4 अथवा शुद्धेन प्रत्याख्यानेन देवलोकगमनं पुनर्बोधिलाभः सुकुलप्रत्यायातिः सौख्यपरम्परकेण सिद्धिगमनम्, केषाञ्चित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति / // 1527 //

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198