Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ अन्त्य मङ्गलम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ / / 1531 // यदिहोत्सूत्रमज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः। क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्य न जायते?॥१॥ यदर्जितं विरच (मंच) यता सुबोध्या, पुण्यं मयाऽऽवश्यकशास्त्रटीकाम्। भवे भवे तेन ममैवमेवं, भूयाजिनोक्तानुमते प्रयासः॥२॥ अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् / सुखात्मकं मुक्तिपदावहंच, सर्वत्र माध्यस्थमवाप्नुवन्तु // 3 // समाप्ता चेयमावश्यकटीका / द्वाविंशतिः सहस्राणि, प्रत्येकाक्षरगणनया(संख्यया)। अनुष्टुप्छन्दसा मानमस्या उद्देशतः कृतम्॥१॥ (अंकतोऽपि ग्रन्थाग्रं 22000) ॥इति सूरिपुरन्दरभवविरहोपाधिशोभितश्रीमद्धरिभद्रसूरीश्वरविहितशिष्यहिताख्यविवृतौ प्रत्याख्यानाख्यं षष्ठमध्ययनं समाप्तं, ___ तत्समाप्तौ च चतुर्थो विभागोऽपि समाप्तस्तेन श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्ति-मूल-भाष्ययुतं श्रीमदावश्यकसूत्रमपि परिसमाप्तम् // 1531 //

Page Navigation
1 ... 196 197 198