Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1521 // |६.षष्ठमध्ययन प्रत्याख्यानः, नियुक्तिः 1614-16 चतुर्भङ्गी। साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञातर्यज्ञातरिच चत्वारो भेदा भवन्ति तत्र चतुर्भङ्गे गोणिदृष्टान्त इति गाथाक्षरार्थः // 1613 // भावार्थं तु स्वयमेवाह नि०- मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए। पञ्चक्खाणविहिनू पञ्चक्खाया गुरू होइ॥१६१४॥ मूलगुण गाहा व्याख्या- मूलगुणेषूत्तरगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ- षड्डिधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरुः- आचार्यो भवतीति गाथार्थः॥१६१४॥ नि०-किइकम्माइविहिन्नू उवओगपरो अ असढभावो / संविग्गथिरपइन्नो पञ्चक्खाविंतओ भणिओ॥१६१५ // ___किइकम्मा गाहा व्याख्या-कृतिकर्मादिविधिज्ञः- वन्दनाकारादिप्रकारज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एव चोपयोगप्रधानश्च अशठभावश्च-शुद्धचित्तश्च संविग्नो- मोक्षार्थी स्थिरप्रतिज्ञः- न भाषितमन्यथा करोति, प्रत्याख्यापयतीति प्रत्याख्यापयिता- शिष्यः एवंभूतो भणितः तीर्थकरगणधरैरिति गाथार्थः॥१६१५॥ नि०- इत्थं पुण चउभंगो जाणगइअरंभि गोणिनाएणं ।सुद्धासुद्धा पढमंतिमा उ सेसेसु अविभासा // 1616 // इत्थं पुण गाथा व्याख्या- एत्थ पुण पच्चक्खायंतस्स पञ्चक्खावेंतस्स य चउभंगो- जाणतो जाणगस्स पच्चक्खाति शुद्ध पञ्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं णमोक्कारसहितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावे अत्र पुनः प्रत्याख्यातुः प्रत्याख्यापयितुश्च चतुर्भङ्गी-ज्ञो ज्ञस्य सकाशात् प्रत्याख्याति शुद्धं प्रत्याख्यानम्, यस्माद्द्वावपि जानीतःकिमपि प्रत्याख्यानं नमस्कारसहितं पौरुष्यादिकं वा, ज्ञोऽज्ञं ज्ञापयित्वा - // 1521 //

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198