Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1520 // गिं बितियभंगो तधेव विहीगहितं भुत्तं पुण कागसियालादिदोसदुटुं, एवं अविधिए भुत्तं, एत्थ जति उव्वरति तं छड्डिजति, ण ६.षष्ठमध्ययनं | कप्पति, छद्दिमादीदोसा तम्मि, एरिसंजोदेति जोय जति दोण्हवि विवेगो कीरति, अपुणकारए वा उवट्ठिताणं पंचकल्लाणयं प्रत्याख्यान:, नियुक्तिः दिज्जति, इदाणिं तइयभंगो, तत्थ अविधिगहितं- वीसुंवीसुंउक्कोसगाणि दव्वाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे 1613 विरेएति, एतेसिं भोत्तव्वंति आगतो, पच्छा मंडलिगराइणिएण समरसंकातुं मंडलिए विधीए समुद्दिटुं, एवंविधे जं उव्वरितं तं चतुर्भङ्गी। पारिट्ठावणियागारं आवलियाणं विधिभुत्तंतिकाउंकप्पति, चउत्थभंगो आवलियाण ण कप्पेति भुत्तुं, ते चेव पुव्वभणिता दोसा, एवमेतं भावपच्चक्खाणं भणितमिति गाथार्थः॥१६१२॥व्याख्यातं मूलगाथोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाह नि०- पञ्चक्खाएण कया पच्चक्खावितएवि सूआए (उ)। उभयमवि जाणगेअर चउभंगे गोणिदिटुंतो॥१६१३॥ पच्चक्खाएण गाहा व्याख्या- प्रत्याख्याता- गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा- उल्लिङ्गना, न हि प्रत्याख्यानंप्रायो गुरुशिष्यावन्तरेण भवति, अण्णेतु-पच्चक्खाणेण कय त्ति पठन्ति, तत् पुनरयुक्तम्, प्रत्याख्यातुर्नियुक्तिकारेण द्वितीयभङ्गस्तथैव विधिगृहीतं भुक्तं पुनः काकशृगालादिदोषदुष्टम्, एवमविधिना भुक्तम्, अत्र यदुद्धरति तत् त्यज्यते, न कल्पते छादयो दोषास्तस्मिन्, ईदृशं यो ददाति यश्च भुङ्क्ते द्वयोरपि विवेकः क्रियते, अपुनः करणतया वोत्थितयोः पञ्चकल्याणकं दीयते, इदानीं तृतीयभङ्गः, तत्राविधिगृहीतं-विष्वग् विष्वग् उत्कृष्टानि 8 द्रव्याणि भाजने पश्चात्कक्षापुटमिव प्रतिशुद्धे विरेचयति, एतानि भोक्तव्यानि इत्यागतः, पश्चात् माण्डलिकरानिकेन समरसं कृत्वा मण्डल्यां विधिना समुद्दिष्टम्, एवंविधे यदुद्धरति तत् पारिष्ठापनिकाकारमावलिकानां विधिभुक्तमितिकृत्वा कल्पते, चतुर्थो भङ्ग आवलिकानां न कल्पते भोक्तुम्, त एव पूर्वभणिता दोषाः, एवमेतत् भावप्रत्याख्यानं भणितम्। // 1520 //

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198