Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 186
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1519 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1611-12 पारिष्ठापनिकाविधिः। एत्थवि सोलसत्ति गाथार्थः॥१६१०॥ तं पुण पारिट्ठावणितं जहाविधीए गहितं विधिभुत्तसेसंच तो तेसिं दिज्जइ, तत्र नि०- विहिगहियं विहिभुत्तं उव्वरियं जं भवे असणमाई। तं गुरुणाऽणुन्नायं कप्पइ आयंबिलाईणं // 1611 // नि०- (विहिगहिअंविहिभुत्तं) तह गुरुहिं(जं भवे) अणुन्नायं / ताहे वंदणपुव्वं भुंजइसे संदिसावेडे (पाठान्तरम्) // 1611 // विहिगहियं विहिभुत्तं गाहा व्याख्या-विधिगहितं णाम अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपदरगसीहखइदेण वा विधीए भुत्तं, एवंविधं पारिट्ठावणियं, जाहे गुरू भणति- अजो इमं पारिट्ठावणियं इच्छाकारेण भुजाहित्ति, ताहे सो कम्पति वंदणं दाउं संदिसावेत्ति भोत्तुं, एत्थ चउभंगविभासा नि०- चउरो य हुंति भंगा पढमे भंगंमि होइ आवलिया। इत्तो अतइयभंगो आवलिया होइ नायव्वा // 1612 // 9 चउरो य होंति भंगा गाहा व्याख्या-विधिगहितं विधिभुक्तं विधिगहितं अविधिभुक्तं अविधिगहीतं विहिभुत्तं अविधिगहितं अविधिभुक्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेण य अलुद्धेण बाहिं संजोअणदोसे विप्पजढेण ओहारितं. भत्तपाणं पच्छा मंडलीए पतरगच्छेदातिसुविधीए समुद्दिडं, एवंविधं पुव्ववण्णियाण आवलियाणं कप्पते समुद्दिसिउं, इदा अत्रापि षोडश भङ्गाः। तत् पुनः पारिष्ठापनिकं यथाविधि गृहीतं विधिभुक्तशेषं च तदा तेभ्यो दीयते। 0 विधिगृहीतं नामालुब्धेनोद्गमितम्, पश्चात् मण्डल्या कटप्रतरकसिंहखादितेन विधिना भुक्तं एवंविधं पारिष्ठापनिकम्, यदा गुरुर्भणति- आर्य! इदं पारिष्ठापनिकं इच्छाकारेण भुङ्क्वेति, तदा स कल्पते वन्दनं दत्त्वा संदिशेति भोक्तुं अत्र चत्वारो भङ्गाः। 6 विभाषा, विधिगृहीतं विधिभुक्तं विधिगृहीतमविधिभुक्तं अविधिगृहीतं विधिभुक्तम् अविधिगृहीतमविधिभुक्तम्, तत्र प्रथमो भङ्गः, साधुर्भिक्षां हिण्डते, तेन चालुब्धेन बहिः संयोजनादोषविप्रहीनेनावहृतं भक्तपानं पश्चात् मण्डल्यां प्रतरकच्छेदादिसुविधिना समुद्दिष्टम्, एवंविधं पूर्ववर्णितानामावलिकानां कल्पते समुद्देष्टम्, इदानीं - // 1519 //

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198