Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1517 // नि०- आयंबिलमणायंबिल चउथा बालवुड्सहुअसहू / अणहिंडियहिंडियए पाहुणयनिमंतणावलिया॥१६१०॥ ६.षष्ठमध्ययनं आयंबिलए गाथा व्याख्या- यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति-अहो ताव भगवता एगासणगएगट्ठाणगआयंबिल- प्रत्याख्यान:, नियुक्तिः चउत्थछट्ठट्ठमणिव्विगतिएसु पारिट्ठावणियागारो वण्णितो, ण पुण जाणामि केरिसगस्स साधुस्स पारिट्ठावणियंदातव्वं वा 1610 न दातव्वं वा?, आयरिओ भणइ, आयंबिलमणायंबिले गाथा व्याख्या- पारिट्ठावणियभुंजणे जोग्गा साधू दुविधा- पारिष्ठापनिआयंबिलगा अणायंबिलगाय, अणायंबिलिया आयंबिलविरहिया, एक्कासणेकट्ठाणचउत्थछट्ठट्ठमणिव्विगतियपज्जवसाणा, काविचारः। दसमभत्तियादीणं मंडलीए उद्धरितं पारिट्ठावणियंण कप्पति दातुं तेसिं पेचं उण्हयं वा दिज्जति, अहिट्ठिया य तेसिं देवतावि होज, एगो आयंबिलगो एगो चउत्थभत्तितो होज्ज कस्स दातव्वं?, चउत्थभत्तियस्स, सो दुविहो- बालो वुडो य, बालस्स दातव्वं, बालोदुविहो- सहू असहू य, असहुस्स दातव्वं, असहू दुविहो- हिंडतो अहिंडेंतओ य, हिंडयस्स दातव्वं, हिंडंतओ दुविधो-वत्थव्वगोपाहुणगोय, पाहुणगस्स दातव्वं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहुणगो पारिट्ठावणियंभुंजाविज्जति, अहो तावद् भगवता एकाशनैकस्थानाचाम्लचतुर्थषष्ठाष्टमनिर्विकृतिकेषु पारिष्ठापनिकाकारो वर्णितो, न पुनर्जानामि कीदृशस्य साधोः पारिष्ठापनिकं दातव्यं वा / न दातव्यं वा?, आचार्यो भणति- पारिष्ठापनिकभोजने योग्याः साधवो द्विविधाः- आचामाम्लका अनाचामाम्लकाश्च, अनाचामाम्लका आचामाम्लविरहिताः, एकासनैकस्थानचतुर्थषष्ठाष्टमनिर्विकृतिकावसानाः, दशमप्रभृतिभ्यो मण्डल्यामुद्धृतं पारिष्ठापनिकं न कल्पते दातुम्, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवता भवेत्। एक आचामाम्लक एकश्चतुर्थभक्तिको भवेत् कस्मै दातव्यं?, चतुर्थभक्ताय, स द्विविधो- बालो वृद्धश्च, बालाय दातव्यम्, बालो द्विविधः- सहिष्णुरसहिष्णुश्च, असहिष्णवे दातव्यम्, असहिष्णुर्द्विविधः- हिण्डमानोऽहिण्डमानश्च, हिण्डमानाय दातव्यम्, हिण्डमानो द्विविधः- वास्तव्यः प्राघूर्णकश्च, प्राघूर्णकाय दातव्यम्, एवं चतुर्थभक्तो बालोऽसहो हिण्डमानः प्राघूर्णकः पारिष्ठापनीयं भोज्यते, // 1517 //

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198