Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ ६.षष्ठमध्ययनं श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1506 // प्रत्याख्यानः, नियुक्तिः 1597-1601 प्रत्याख्याने आकाराः। सूत्रम् 58 (59) पौरुषीप्रत्याख्यानम्। ततः- अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानम्, ततश्च- केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः- अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणैककारणं अतो यत्नेन कर्त्तव्यमिति गाथार्थः // 1596 // इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराह नि०-नमुक्कारपोरिसीए पुरिमलेगासणेगठाणे य। आयंबिल अभत्तट्टेचरमे य अभिग्गहे विगई॥१५९७ // नि०-दो छच्च सत्त अट्ठ सत्तट्ठ य पंच छच्च पाणंमि / चउ पंच अट्ठ नव य पत्तेयं पिंडए नवए॥१५९८॥ नि०- दोच्चेव नमुक्कारे आगारा छच्च पोरिसीए उ। सत्तेव य पुरिमढे एगासणगंमि अट्टेव // 1599 // नि०-सत्तेगट्ठाणस्स उ अटेवायंबिलंमि आगारा / पंचेव अभत्तटे छप्पाणे चरिमि चत्तारि / / 1600 / नि०-पंच चउरो अभिग्गहि निव्वीए अट्ठ नव य आगारा / अप्पाउराण पंच उ हवंति सेसेसु चत्तारि / / 1601 // नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थानेच आचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृती, किं?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको नवक इति गाथाद्वयार्थः ॥१५९७-१५९८॥भावार्थमाह-द्वावेव नमस्कारे आकारौ, इह च नमस्कारग्रहणान्नमस्कारसहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतुः, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पञ्चक्खाई' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यांतु, इह च पौरुषी नाम- प्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रं___ पोरुसिं पचक्खाति, उग्गते सूरे चउव्विहंपि आहारं असणं 4 अण्णत्थऽणाभोगेणं सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥सूत्रम् 58 // (59) // 1506 //

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198