Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 59(60) श्रीआवश्यक पश्चक्खातिता पच्चक्खाति तो विकिंचणिया कप्पति, जति चतुविधस्स पच्चक्खातं पाणं च णत्थि तदा न कप्पति, तत्थ छ आगारा ६.षष्ठमध्ययनं नियुक्ति- लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरति, वुत्तत्था एते छप्पि, एतेन षट् / प्रत्याख्यान:, भाष्य सूत्रम् श्रीहारि० पान इत्येतदपि व्याख्यातमेव, चरिमे च चत्वार इत्येतच्चरिमं दुविधं- दिवसचरिमं भवचरिमं वा, दिवसचरिमस्स चत्तारि, वृत्तियुतम् अण्णत्थणाभोगेणं सहसाकारेणं महत्तराकारेणं सव्वसमाहिवत्तियागारेणं, भवचरिमं जावजीवियं तस्सवि एते चत्तारित्ति एकाशन भाग-४ गाथार्थः॥१६००॥पञ्चचत्वारश्चाभिग्रहे, निर्विकृतौ अष्टौ नव वा आकाराः, अप्रावरण इति-अप्रावरणाभिग्रहे पञ्चैवाकारा प्रत्याख्यानम्। // 1509 // भवन्ति, शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः १६०१॥भावार्थस्तु अभिग्गहेसु वाउडत्तणं कोई पच्चक्खाति, तस्स पंच- अणाभोग.सहसागार० (महत्तरा०) चोलपट्टगागार० सव्वसमाहिवत्तियागार सेसेसुचोलपट्टगागारो णत्थि, निव्विगतीए अट्ठ नव य आगारा इत्युक्तम्, तत्थ दस विगतीओ-खीरं दधि णवणीयं घयं तेल्लं गुडो मधुं मजं मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं अजाणं एलियाणं उट्टीणं, उट्टीगं दधिं णत्थि, णवणीतं घतंपि, ते दधिणा विणा णस्थित्ति, दधिणवणीतघताणि चत्तारि, तेल्लाणि चत्तारि खर(तिल)अदसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि निव्विगतीतो, लेवाडाणि पुण होन्ति, दो वियडा-कट्ठणिप्फण्णं उच्छुमाईपिट्टेणय फाणित्ता, P 0 अभिग्रहेषु प्रावरणं कोऽपि प्रत्याख्याति, तस्य पञ्च- अनाभोगसहसा० महत्तरा० चोलपट्टा० सर्वसमाधि० शेषेषु चोलपट्टकाकारो नास्ति, निर्विकृतौ अष्टौ नव चाकाराः / तत्र विकृतयो दश- क्षीरं दधि नवनीतं घृतं तैलं गुडो मधु मद्यं मांसं अवगाहिमं च, तत्र पञ्च क्षीराणि गवां महिषीणां अजानां एडकानामुष्ट्रीणाम्, उष्ट्रीणां | // 1509 // दधि नास्ति, नवनीतं घृतमपि, ते दध्ना विना (न स्त इति) दधिनवनीतघृतानि चत्वारि, तैलानि चत्वारि तिलालसीकुसुम्भसर्षपाणाम्, एता विकृतयः, शेषाणि तैलानि निर्विकृतयः, लेपकारीणि पुनर्भवन्ति, द्वे मद्ये- काष्ठनिष्पन्नं इक्ष्वादिपिष्टेन च फाणयित्वा,,

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198