Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 174
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ / / 1507 // प्रत्याख्यानम्। अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपं-पच्छण्णातो दिसा उ रएण रेणुणा पव्वएण वा. ६.षष्ठमध्ययनं अण्णएण वा अंतरिते सूरो ण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतव्वं ण भग्गं, जति भुंजति तो प्रत्याख्यानः, भग्गं, एवं सव्वेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सूत्रम् 58(59) सो दिसामोहेण- अइरुग्गदंपि सूरंदटुं उस्सूरीभूतंति मण्णति णाते ठाति, साधुणो भणंति-उग्घाडपोरुसी ताव सोपजिमितो, पौरुषीपारित्ता मिणति अन्नो वा मिणइ, तेणं से भुजंतस्स कहितं ण पूरितंति, ताहे ठाइदव्वं, समाधी णाम तेण य पोरुसी पच्चक्खाता, आसुकारितं च दुक्खं जातं अण्णस्स वा, ताहे तस्स.पसमणणिमित्तं पाराविज्जति ओसह वा दिजति, एत्थंतरा णाते तहेव विवेगो, सप्तैव च पुरिमार्द्ध-पुरिमा प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्रं- 'सूरे उग्गते' इत्यादि, षडाकारा गतार्थाः, नवरं महत्तराकारः सप्तमः, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे प्रच्छन्ना दिशो रजसा रेणुना पर्वतेन वा अन्येन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्णेतिकृत्वा पारितवान्, पश्चात् ज्ञातं तदा स्थातव्यम्, न भग्नं यदि भुङ्क्ते तदा भग्नम्, सर्वैरप्येवम्, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिन्नपि क्षेत्रे दिग्मोहो भवति, स पूर्वां पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्तमषि सूर्यं दृष्ट्वा उत्सूर्याभूतमिति : मन्यते ज्ञाते तिष्ठति, साधवो भणन्ति- उद्घाटा पौरुषी तावत् स प्रजिमितः पारयित्वा मिनोति अन्यो वा मिनोति, तेन तस्मै भुञ्जानाय कथितं न पूरितमिति, तदा स्थातव्यम्। समाधि म तेन च पौरुषी प्रत्याख्याता, आशुकारि च दुःखं जातमन्यस्य वा. तदा तस्य प्रशमनानिमित्तं पार्यते ओषधं वा दीयते. अत्रान्तरे ज्ञाते तथैव विवेकः / अनाभोगसहसाकारौ तथैव, सागारिकोऽर्धसमुद्दिष्टे आगतः यदि व्यतिक्राम्यति प्रतीक्ष्यते अथ स्थिरस्तदा स्वाध्यायव्याघात इति उत्थायान्यत्र गत्वा समुद्दिश्यते, * हस्तं पादं वा शीर्षं वा आकुश्चयेत् प्रसारयेत् वा न भज्यते, अभ्युत्थानार्ह आचार्यः प्राघूर्णको वाऽऽगतोऽभ्युत्थातव्यं तस्य, एवं समुद्दिष्टे पारिष्ठापनिकी यदि भवेत् . // 1507 // कल्पते, महत्तराकारसमाधी तु तथैव /

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198