Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ | // 1503 // खमिति- आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिमम्, स्वादयति गुणान्- रसादीन् संयमगुणान् वा यतस्ततः ६.षष्ठमध्ययनं स्वादिमम्, हेतुत्वेन तदेव स्वादयतीत्यर्थः / विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात्, प्रत्याख्यान:, साधुरेवायमन्वर्थ इति गाथार्थः॥१५८८॥ उक्तः पदार्थः, पदविग्रहस्तुसमासभाक्पदविषय इति नोक्तः / अधुना चालनामाह नियुक्तिः 1589-90 नि०- सव्वोऽविय आहारो असणं सव्वोऽवि वुच्चई पाणं / सव्वोऽविखाइमंति य सव्वोऽवि य साइमं होई // 1589 // सुखेन यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनम्, सर्वोऽपि चोच्यते पानं सर्वोऽपि श्रद्धार्थ भेदाः। च खादिम सर्व एव स्वादिमं भवति, अन्यथा विशेषात्, तथाहि- यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पान द्राक्षाक्षीरपानादिखादिममपिच फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयुक्तमेवं भेद इति / गाथार्थः / / 1589 // इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि (तुल्यार्थत्वप्राप्तावपि) रूढितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाह नि०- जइ असणमेव सव्वं पाणग अविवज्जणंमिसेसाणं / हवइय सेसविवेगो तेण विहत्ताणि चउरोऽवि // 1590 // यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जने- उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न } कृता भवतीति वाक्यशेषः, ततः कानोहानिरिति चेत्? भवति शेषविवेकः-अस्ति चशेषाहारभेदपरित्यागः, न्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनंन्यायः,सचेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपितत्तद्भेदपरित्यागे। एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तुभवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति अर्द्ध कुक्कुष्ट्याः पच्यते अर्द्ध प्रसवाय

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198