Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1501 // ६.षष्ठमध्ययनं प्रत्याख्यान:, सूत्रम् 57(58) नमस्कारसहितम्। तस्स सुद्धं भवति सो अण्णधा ण करेति जम्हा, कम्हा?, जाणगो, तम्हा विदू पमाणं, जाणंतो सुहं परिहरतित्ति भणितं होति, सो पमाणं, तस्य शुद्धं भवतीत्यर्थः / पच्चक्खाणं समत्तं मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातम् / शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्ननिक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः किमिति?, अत्रोच्यते, येन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्तिं यास्यतीति। अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो निक्षेपः,साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा- सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा- निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यतेच, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यांद्वारगाथाभ्यामवगन्तव्यः, तद्यथा-'उद्देसे णिद्देसे य' इत्यादि, 'किं कतिविध' मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तं- सुत्तं सुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो।सुत्तप्फासियनिजत्तिणया यसमगंतु वच्चंति॥१॥अत्राक्षेपपरिहारौन्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण / तत्रेदं सूत्रं सूरे उग्गए णमोकारसहितं पच्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थ अणाभोगेणं सहसाकारेणं वोसिरामि // सूत्रम् 57 // (58) तस्य शुद्धं भवति, सोऽन्यथा न करोति यस्मात्, कस्मात्?, ज्ञायकः, तस्माद्विदुः प्रमाणम्, जानानः सुखं परिहरतीति भणितं भवति, स प्रमाणम्। 7 सूत्र | सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः / सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपदेव व्रजन्ति // 1 // 8 // 1501 //

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198