Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 166
________________ श्रीआवश्यक नियुक्ति| भाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1499 // भाष्यः 250-255 कृतिकर्मणः- वन्दनकस्येत्यर्थः विशुद्धिं- निरवधकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले अन्यूनातिरिक्तां विशुद्धिं ६.षष्ठमध्ययन मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो- विनयेन शुद्धमिति गाथार्थः ॥२५०॥अधुना- प्रत्याख्यान:, | नियुक्तिः ऽनुभाषणशुद्ध प्रतिपादयन्नाह- कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनम्, लघुतरेण शब्देन भणतीत्यर्थः, 1586 कथमनुभाषते?- अक्षरपदव्यञ्जनैः परिशुद्धम्, अनेनानुभाषणायनमाह, णवरं गुरू भणति वोसिरति, इमोवि भणति- प्रत्याख्यानवोसिरामो'त्ति, सेसं गुरुभणितसरिसं भाणितव्वं / किंभूतः सन्?, कृतप्राञ्जलिरभिमुखस्तजानीह्यनुभाषणाशुद्धमिति गाथार्थः / W // 251 // साम्प्रतमनुपालनाशुद्धमाह- कान्तारे- अरण्ये दुर्भिक्षे-कालविभ्रमे आतङ्केवा-ज्वरादौ महति समुत्पन्ने सति यत् / पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति। एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा दस एते / सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसु ण भजंतित्ति गाथार्थः // 252 // इदानीं भावशुद्धमाहरागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा- अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषितं-न कलुषितं यत् तु- यदेव तत् खल्विति- तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भावविशुद्धं मुणेयव्वं ति ज्ञातव्यमिति गाथासमासार्थः // अवयवत्थो पुण- रागेण एस पूइज्जदित्ति अहंपि एवं करेमि तो पुजिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेण एतस्स ण अड्डायति एवं दोसेण, परिणामेण णो इहलोगट्ठताए णो 0 परं गुरुर्भणति- व्युत्सृजति, अयमपि भणति व्युत्सृजाम इति, शेषं गुरुभणितसदृशं भणितव्यम्। 0 अत्रोद्मदोषाः षोडश उत्पादनाया अपि दोषाः षोडश एषणादोषा दश, एते सर्वे द्विचत्वारिंशत् दोषा नित्यं प्रतिषिद्धाः, एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति। 0 अवयवार्थः पुना रागेणैष पूज्यते इत्यहमपि एवं करोमि 8 ततः पूजयिष्ये एवं रागेण करोति, द्वेषेण तथा करोमि यथा लोको ममायत्तौ पतति तेनैनं नाद्रियते एवं द्वेषेण, परिणामेन नेहलोकार्थाय न 2 8 // 1499 //

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198