Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 158
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1491 // वचनमतो महत्तराकारैर्हेतुभूतैरन्यत्र वा- अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरि ६.षष्ठमध्ययन त्यागं करोति सागारकृतमेतदिति गाथार्थः॥ 1574 // अवयवत्थो पुण सह आगारेहिं सागारं, आगारा उवरि सुत्ताणुगमे प्रत्याख्यानः, भण्णिहिंति, तत्थ महत्तरागारेहि- महल्लपयोयणेहि, तेण अभत्तट्ठो पच्चक्खातो ताथे आयरिएहिं भण्णति- अमुगं गाम नियुक्तिः 1575 गंतव्वं, तेण निवेइयं जथा मम अज्ज अब्भत्तट्ठो, जति ताव समत्थो करेतु जातु य, ण तरति अण्णो भत्तट्ठितो अभत्तट्ठिओ वा निराकारम्। जो तरति सो वच्चतु, णत्थि अण्णो तस्स वा कज्जस्स असमत्थो ताथे तस्स चेव अभत्तट्ठियस्स गुरू विसज्जयन्ति, एरिसस्सतं जेमंतस्स अणभिलासस्स अभत्तट्टितणिज्जराजा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विणस्सति अच्चंतं, विभासा, जति थोवंताथे जेणमोकारइत्ता पोरुसिइत्ता वा तेसिं विसज्जेजा जेण वापारणइत्ता जे वा असह विभासा, एवं गिलाणकन्जेसु अण्णतरे वा कारणे कुलगणसंघकज्जादिविभासा, एवं जो भत्तपरिच्चागं करेति सागारकडमेति / गतं साकारद्वारम्, इदानीं निराकारद्वारं व्याचिख्यासुराह नि०-निजायकारणंमी मयहरगानो करंति आगारं। कंतारवित्तिदुब्भिक्खयाइ एयं निरागारं // 1575 // O अवयवार्थः पुनः सहाकारैः साकारम्, आकारा उपरि सूत्रानुगमे भणिष्यन्ते, तत्र महत्तराकारैः- महत्प्रयोजनैः, तेनाभक्तार्थः प्रत्याख्यातः तदाऽऽचार्यभण्यतेअमुकं ग्रामं गन्तव्यम्, तेन निवेदितं यथा ममाद्याभक्तार्थः, यदि तावत्समर्थः करोतु यातु च, न शक्नोति अन्यो भक्तार्थोऽभक्तार्थो वा यः शक्नोति स व्रजतु, नास्त्यन्यस्तस्य 8 * वा कार्यस्य ऽसमर्थः तदा तमेवाभक्तार्थिकं गुरवो विसृजन्ति, ईदृशस्य तं जेमतोऽनभिलाषस्याभक्तार्थनिर्जरा या सा तस्य भवति गुरुनियोगेन, एवमुत्सूरलाभेऽपि विनश्यति अत्यन्तं विभाषा, यदि स्तोकं तदा ये नमस्कारसहितकाः पौरुषीया वा तेषां विसर्जयेत् ये न वा पारणवन्तो ये वाऽसहिष्णवःविभाषाः, एवं ग्लानकार्येषु अन्यतरस्मिन् वा कार्ये कुलगणसंघकार्यादिविभाषा, एवं यो भक्तपरित्यागं करोति साकारकृतमेतत् / // 1491 //

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198