Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1494 // ६.षष्ठमध्ययनं प्रत्याख्यान:, नियुक्तिः 1579 अङ्गुष्ठादिप्रत्याख्यानम्। तावाधंण जिमेमित्ति, ताणिमाणि चिह्नानि, अंगुट्ठमुट्टिगंठिघरसेऊसासथिबुगदीवताणि, तत्थ ताव सावगोपोरुसीपच्चक्खाइतो ताथे छेत्तं गतो, घरे वा ठितोण ताव जेमेति, ताथे ण किर वट्टति अपच्चक्खाणस्स अच्छितुं, तदा अंगुट्ठचिंधं करेति, जावण मुयामि ताव न जेमेमित्ति, जाव वा गंठिंण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साबिंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहंण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसुसंकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पच्चक्खाणे किं अपञ्चक्खाणी अच्छउ? तम्हा तेणवि कातव्वं सङ्केतमिति / व्याख्यातं सङ्केतद्वारम्, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाह नि०- अद्धा पञ्चक्खाणं जंतं कालप्पमाणछेएणं / पुरिमडपोरिसीए मुहुत्तमासद्धमासेहिं॥१५७९ // अद्धा- काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासङ्गेपार्थः // 1579 // अवयवत्थो पुण अद्धाणाम कालो कालोजस्स परिमाणंतं कालेणावबद्धं कालियपच्चक्खाणं, तंजथा- णमोक्कार पोरिसि पुरिमड्डएकासणग अद्धमासमासं, चशब्देन दोण्णि दिवसा मासा वा जाव छम्मासित्ति पच्चक्खाणं, एतं अद्धापच्चक्खाणं। - तावदहं न जेमामि, तानीमानि चिह्नानि अङ्गुष्ठः मुष्टिन्थिह स्वेदबिन्दुरुच्छासाः स्तिबुको दीपः, तत्र तावत् श्रावकः पौरुषीप्रत्याख्यानवान् तदा क्षेत्रं गतः गृहं वा स्थितः न तावत् जेमति, तदा किल न वर्त्ततेऽप्रत्याख्यानेन स्थातुम्, तदा अङ्गुष्ठचिह्न करोति यावन्न मुञ्चामि तावन्न जेमामि यावद्वा ग्रन्थिं न मुञ्चामि यावद्वा गृहं न प्रविशामि यावद्वा स्वेदो न नश्यति यावद्वा एतावन्त उछासाः पानीयमश्चिकायां वा यावदेतावन्तः स्तिबुका अवश्यायबिन्दवो वा यावदेष दीपको ज्वलति तावदह न भुञ्जे, न केवलं भक्तेऽन्येष्वपि अभिग्रहविशेषेषु संकेतं भवति, एवं तावत् श्रावकस्य, साधोरपि पूर्णे प्रत्याख्याने किमप्रत्याख्यानी तिष्ठतु? तस्मात् तेनापि कर्त्तव्यं संकेतमिति। 0 अवयवार्थः पुनः अद्धा नाम कालः, कालो यस्य परिमाणं तत् कालेनावबद्धं कालिकं प्रत्याख्यानम्, तद्यथा- नमस्कारसहितं पौरुषी पूर्वार्धंकाशनार्धमासमासानि चशब्देन द्वौ दिवसौ मासौ वा यावत् षण्मासाः इति प्रत्याख्यानम्, एतदद्धाप्रत्याख्यानम् / // 1494 //

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198