Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1490 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1574 HIGOR प्रत्याख्यानम्। अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः // 1572 // इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि?, चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋषभनाराचसंहनने, (अधुना तु) एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विजिनकल्पिकादय एवेति?, उच्यते, सर्व एव, तथा चाह- स्थविरा अपि तथा(दा) चतुर्दशपूर्व्यादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथासमासार्थः // 1573 // भावत्थो पुण नियंटितं णाम णियमितं, जथा एत्थ कायव्वं, अथवाऽच्छिण्णं जथा एत्थ अवस्सं कायव्वंति, मासे 2 अमुगेहिं दिवसेहिं चतुत्थादि छट्ठादि अट्ठमादि एवतिओ छटेण अट्ठमेण वा, हट्ठो ताव करेति चेव, जति गिलाणो हवति तथावि करेति चेव, णवरि ऊसासधरो, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इत्थ य परत्थ य, अवधारणं मम असमत्थस्स अण्णो काहिति, एवं सरीरए अप्पडिबद्धा अण्णिस्सिता कुव्वंति, एतं पुण चोद्दसपुव्वीसु पढमसंघतणेण जिणकप्पेण य समं वोच्छिण्णं, तम्हि पुण काले आयरियपज्जंता थेरा तदा करेंता आसत्ति / व्याख्यातं नियन्त्रितद्वारम्, साम्प्रतं साकारद्वारं व्याचिख्यासुराह___नि०- मयहरगागारेहिं अन्नत्थवि कारणंमि जायंमि / जो भत्तपरिच्चायं करेइ सागारकडमेयं // 1574 // अयं च महानयंच महान् अनयोरतिशयेन महान् महत्तरः, आक्रियन्त इत्याकाराः,प्रभूतैवंविधाकारसत्ताख्यापनार्थं बहु Oभावार्थः पुनर्नियन्त्रितं नाम नियमितं यथाऽत्र कर्त्तव्यम्, अथवाऽच्छिन्नं यथाऽत्रावश्यं कर्त्तव्यमिति, मासे 2 अमुष्मिन् दिवसे चतुर्थादि षष्ठादि अष्टमादि * एतावत्, षष्ठेनाष्टमेन वा, हृष्टस्तावत् करोत्येव, यदि ग्लानो भवति तथापि करोत्येव, परं उच्छासधरः, एतच्च प्रत्याख्यानं प्रथमसंहननिनोऽप्रतिबद्धा अनिश्रिताः, अत्र चामुत्र च, अवधारणं ममासमर्थस्यान्यः करिष्यति, एवं शरीरेऽप्रतिबद्धा अनिश्रिताः कुर्वन्ति, एतत् पुनश्चतुर्दशपूर्विभिः प्रथमसंहननेन जिनकल्पेन च समं व्यवच्छिन्नम्, तस्मिन् पुनः काले आचार्या जिनकल्पिकाः स्थविरास्तदा कुर्वन्त आसन् / // 1490 //

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198