Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 153
________________ श्रीआवश्यक नियुक्तिभाष्य| श्रीहारि० वृत्तियुतम् | भाग-४ // 1486 // प्राग्वत् / कोटिसहित मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमेवेत्यर्थः, नियन्त्रित ६.षष्ठमध्ययनं चैव नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमिति हृदयम्, साकारं आक्रियन्त प्रत्याख्यानः, नियुक्तिः इत्याकारा:- प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारम्, तथाऽविद्यमानाकारमनाकारम्, परिमाणकृत मिति 1566-67 दत्त्यादिकृतपरिमाणमिति भावना निरवशेष मिति समग्राशनादिविषय इति गाथार्थः / / 1564 // सङ्केतं चैवे ति केतं-चिह्न- अनागतं पर्युषणामङ्गष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, प्रत्याख्यानं / दितपः। तु दशविधं प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति / आह- इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् / किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा?, अन्यथैवेत्याह- स्वयमेवानुपालनीयम्, न पुनरन्यकारणे अनुमतौ वा निषेध इति, आह च- दाणुवदेसे जध समाधि त्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तंच-भावितजिणवयणाणं ममत्तरहियाण णत्थि हु विसेसो। अप्पाणंमि परंमि य तो वजे पीडमुभओवि॥१॥त्ति गाथार्थः॥१५६५॥साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽह नि०- होही पल्लोसवणा मम य तया अंतराइयं हुज्जा / गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा // 1566 // नि०-सोदाइ तवोकम्मं पडिवजेतं अणागएकाले / एवं पच्चक्खाणं अणागय होइ नायव्वं // 1567 // Oभावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः। आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि / / 1 // // 1486 //

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198