Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1485 // ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1563-65 प्रत्याख्यान भेदाः चैवं मन्यते- जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, मरणाशंसाप्रयोगः न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते, ततस्तस्यैवंविधश्चित्तपरिणामो जायते-यदि शीघ्र म्रियेऽहमपुण्यकर्मेति, भोगाशंसाप्रयोगः जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः शुभरूपवानित्यादि। उक्तः श्रावकधर्मः, व्याख्यातंसप्रभेदं देशोत्तरगुणप्रत्याख्यानम्, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा। अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तम्, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह नि०- पच्चक्खाणं उत्तरगुणेसुखमणाइयं अणेगविहं / तेण य इहयं पगयं तंपि य इणमो दसविहं तु // 1563 // नि०- अणागयमइक्वंतं कोडियसहिअंनिअंटिअंचेव।सागारमणागारंपरिमाणकडं निरवसेसं // 1564 // नि०-संकेयं चेव अद्धाए, पच्चक्खाणं तु दसविहं / सयमेवणुपालणियं, दाणुवएसेजह समाही // 1565 / / प्रत्याख्यानं प्राग्निरूपितशब्दार्थम्, उत्तरगुणेषु उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाचतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, अनेकविध मित्यनेकप्रकारम्, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रे'ति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव, 'अत्रे'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतं- उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु- मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः॥ 1563 / / अधुना दशविधमेवोपन्यस्यन्नाह- अणागतं० गाथा, अनागतकरणादनागतम्, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तम्, भावना // 1485 //

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198