Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1469 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 52(53) सामायिकव्रतविधिः। सामाइअं नाम सावजजोगपरिवजणं निरवज्जजोगपडिसेवणं च / सिक्खा दुविहा गाहा उववायठिई गई कसाया य। बंधता वेयंता पडिवज्जइक्कमे पंच॥१॥सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा / एएण कारणेणं बहुसो सामाइयं कुजा // 2 // सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि। सो सव्वविरइवाई चुक्कड़ देसं च सव्वं च // 3 // सामाइयस्स समणो० इमे पञ्च०, तंजहा- मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणेसामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया ९॥सूत्रम् 52 // (53) समो- रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचरणपर्यायैर्निरुपमसुखहेतुभिरध:कृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एव सीमायिकम्, नामशब्दोऽलङ्कारार्थः, अवयं- गर्हितं पापम्, सहावद्येन सावद्यः योगो- व्यापारः कायिकादिस्तस्य परिवर्जनं- परित्याग: कालावधिनेति गम्यते, तत्र मा भूत् सावधयोगपरिवर्जनमात्रमपापव्यापारासेवनशून्यमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावधयोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहर्निशं यत्नः कार्य इति दर्शनार्थं चशब्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः। एत्थ पुण सामाचारी-सामाइयं सावएण कथं कायव्वंति?, इह सावगो दुविधो- इडीपत्तो अणिडिपत्तो य, जो सो अणिडिपत्तो सोचेतियघरे साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा विसमति अच्छते वा निव्वावारो सव्वत्थ करेति तत्थ, चउसु ठाणेसु णियमा कायव्वं अत्र पुनः सामाचारी- सामायिकं श्रावकेण कथं कर्त्तव्यमिति?, इह श्रावको द्विविधः- ऋद्धिप्राप्तोऽनृद्धिप्राप्तश्च, यः सोऽनृद्धिप्राप्तः स चैत्यगृहे साधुसमीपे वा (r) गृहे वा पौषधशालायां वा यत्र वा विश्राम्यति तिष्ठति वा निर्व्यापारः सर्वत्र करोति तत्र, चतुर्षु स्थानेषु नियमात् कर्त्तव्यं-2 // 1469 /

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198