Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1478 // चेतियघरे साधूमूले वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थगंवा वायंतो धम्मं झाणं झायति, जधा एते ६.षष्ठमध्ययन साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा। इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह- प्रत्याख्यान:, सूत्रम् पोसधोववासस्स समणो०' पोषधोपवासस्य निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्यानसमाचरितव्याः, 54(55) तद्यथा- अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारौ, इह संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः पौषधोपवास व्रतविधिः। शय्या प्रतीता प्रत्युपेक्षणं- गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्ट- उद्धान्तचेतसा प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ शय्यासंस्तारौ चेति समासः, शय्यैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणंच शय्यासंस्ताराद्युपयोगिनः पीठ (फल)कादेरपि। एत्थ पुण सामायारी-कडपोसधोणो अप्पडिलेहिया सज्जंदुरूहति, संथारगंवा दुरुहइ, पोसहसालंवा सेवइ, दब्भवत्थंवा सुद्धवत्थं वा भूमीए संथरति, काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णधातियारो, एवं पीढगादिसुवि विभासा। तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारौ, इह प्रमार्जनं- शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टं- अविधिना प्रमार्जनं शेषं भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठ्यूतखेलमलाद्युपलक्षणम्, शेषं भावितमेव। तथा पोषधस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन / चेतसा अननुपालनं-अनासेवनम् / एत्थभावना-कतपोसधो अथिरचित्तो आहारे ताव सव्वं देसंवा पत्थेति, बिदियदिवसे चैत्यगृहे साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन धर्मध्यानं ध्यायति, यथासाधुगुणानेतानहं मन्दभाग्योऽसमर्थो धारयितुं / 8 // 1478 // विभाषा। अत्र पुनः सामाचारी- कृतपोषधो नाप्रतिलिख्य शय्यामारोहति संस्तारकं वारोहति पोषधशालं वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषा / अत्र भावना कृतपोषधोऽस्थिरचित्त आहारे तावत् सर्वं देशं वाप्रार्थयते द्वितीयदिवसे.

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198