Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 149
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1482 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 56(57) अणुव्रतकालः सम्यक्त्वप्रतिमाभेदाः। योऽन्यः स परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते- परकीयमिदमिति, नास्माकीनमतो न ददामि, किञ्चिद्याचितो वाऽभिधत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, मात्सर्यं इति याचितः कुप्यति सदपि न ददाति, परोन्नतिवैमनस्यं च मात्सर्य'मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽप्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं शिक्षापदव्रतम्, अधुना इत्येष श्रमणोपासकधर्मः। आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति?, अत्रोच्यते इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाई आवकहियाइं चत्तारि सिक्खावयाई इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थुसम्मत्तं, तंजहा- तंनिसग्गेण वा अभिगमेण वापंचअईयारविसुद्धं अणुव्वयगुणव्वयाइंच अभिग्गहा अन्नेऽविपडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतियासलेहणाझूसणाराहणया, इमीएसमणोवासएणं इमे पञ्च०, तंजहाइहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे॥१३॥सूत्रम्५६॥(५७) अत्र पुनः श्रमणोपासकधर्मे पुनः शब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च- एत्थ पुण समणोवासगधम्मे मूलवत्थु संमत्त मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानी ति सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या शिक्षापदव्रतानी ति शिक्षा- अभ्यासस्तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, इत्वराणी ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचर // 1482 //

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198