Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 113
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1446 // सङ्कल्पतःकिमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहारा:सद्मवासिनां सङ्कल्प्यैव ६.षष्ठमध्ययन सचित्तपृथ्व्यादिपरिभोगात्, तत्थ पाणातिपाते कज्जमाणे के दोसा? अकजंते के गुणा?, तत्थ दोसे उदाहरणं कोंकणगो, प्रत्याख्यानः, सूत्रम् तस्स भज्जा मया, पुत्तो यसे अत्थि, तस्स दारगस्स दाइयभएण दारियंण लभति, ताधे सो अन्नलक्खेण रमतो विंधति / गुणे | 43(44) उदाहरणं सत्तवदिओ। बिदियं उज्जेणीए दारगो, मालवेहिं हरितो सावगदारगो, सूतेण कीतो, सो तेण भणितो- लावगे प्रथमव्रत विधिः ऊसासेहि, तेण मुक्का, पुणो भणिओ मारेहित्ति, सो णेच्छति, पच्छा पितॄत्तुमारद्धो, सो पिट्टिजंतो कूवति, पच्छा रण्णा सदृष्टान्तः। सुतो, सद्दावेतूण पुच्छितो, ताधे साहति, रण्णावि भणिओणेच्छति, ताधे हत्थिणा तासितो तथावि णेच्छति, पच्छा रण्णा सीसरक्खो ठवितो, अण्णता थेरा समोसड्डा, तेसिं अंतिए पव्वइतो। ततियं गुणे उदाहरणं-पाडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउव्विधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णो, सो पुण रण्णो हिउत्तिकाउं अण्णेसिं दंडभडभोइयाणं अप्पितो, तस्स विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सक्कारिंति, रण्णो अभिमरए पउंजंति, 0 तत्र प्राणातिपाते क्रियमाणे के दोषाः? अक्रियमाणे च के गुणाः?,तत्र दोषे उदाहरणं कोणकः, तस्य भार्या मृता, पुत्रश्च तस्य अस्ति, तस्य दारकस्य दायादभयेन दारिकां न लभते, तदा सोऽन्यलक्ष्येण रममाणो विध्यति / गुणे उदाहरणं सप्तपदिकः द्वितीयम् / उज्जयिन्यां दारको, मालवकैर्हतः श्रावकदारकः, सूतेन . क्रीतः, स तेन भणित:- लावकान् मारय, तेन मुक्ताः, पुनर्भणितः- मारयेति, स नेच्छति, पश्चापिट्टयितुमारब्धः, स पिठ्यमानः कूजति, पश्चाद् राज्ञा श्रुतः, शब्दयित्वा पृष्टः, तदा कथयति, राज्ञाऽपि भणितो नेच्छति, तदा हस्तिना त्रासितस्तथापि नेच्छति, पश्चाद्राज्ञा शीर्षरक्षकः स्थापितः, अन्यदा स्थविराः समवसृतास्तेषामन्तिके // 1446 // प्रव्रजितः। तृतीयमुदाहरणं गुणे- पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य अमात्यश्चतुर्विधया बुद्ध्या संपन्नः श्रमणोपासकः श्रावकगुणसंपन्नः, स पुना राज्ञे हित इतिकृत्वाऽन्येषां दण्डभटभोजिकानामप्रियः, तस्य विनाशननिमित्तं क्षेमसत्कान् पुरुषान् दानसन्मानाभ्यां सत्कारयन्ति, राज्ञोऽभिमरकान् प्रयुञ्जन्ति,. 8

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198