Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 126
________________ प्रत्याख्यान:, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1459 // __ अपरिमितपरिग्गहं समणोवासतो पच्चक्खाति परिग्रहणं परिग्रहः अपरिमित:- अपरिमाणस्तं श्रमणोपासकः प्रत्याख्याति, ६.षष्ठमध्ययन सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छाया: परिमाणं 2 तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं सूत्रम् करोतीत्यर्थः / स च परिग्रहो द्विविध: प्रज्ञप्तः, तद्यथेत्येतत् प्राग्वत्, सह चित्तेन सचित्तं-द्विपदचतुष्पदादि तदेव परिग्रहः अचित्तं | 47(48) रत्नवस्त्रकुप्यादि तदेव चाचित्तपरिग्रहः / एत्थ य पंचमअणुव्वते अणियत्तस्स दोसे नियत्तस्स य गुणे, तत्थोदाहरणं- लुद्धनंदोल | पञ्चमकुसीमूलियं लद्धविणट्ठो नंदो सावगो पूइतो भंडागारवती ठवितो, अहवावि वाणिणी रतणाणि विक्किणति छुद्धाए मरंती, व्रतविधि: सदृष्टान्तः। सड्डेण भणिता- एत्तिअपरिक्खओणत्थि, अण्णस्स णीताणि, ताए भण्णति-जंजोग्गं तं देहि, सो पत्थं देइ, सुभक्खे तीए भत्तारो आगतो, पुच्छति- रतणाणि कहिं?, भणति- विक्कियाणि मए, कह?, सा भणइ- गोहुमसेइयाए एक्केक्कं दिन्नं अमुगस्स वाणियगस्स, सो वाणियगो तेण भणिओ- रयणा अप्पेह पूरं वा मोल्लं देहि, सो नेच्छइ, तओ रण्णो मूलं गतो एरिसे अग्घे वट्टमाणे एतस्स एतेण एत्तियं दिण्णं, सो विणासितो, पढमं पुण ताणि रतणाणि सावगस्स विक्विणियाणि तेण परिग्गहपरिमाणाइरित्ताइंतिकाउंन गहियाणि, सावगेण णेच्छितं, सोपूइतो। इदंचातिचाररहितमनुपालनीयम्, तथा चाह (r) अत्र च पञ्चमाणुव्रते अनिवृत्तस्य दोषा निवृत्तस्य च गुणाः, तत्रोदाहरणं- लोभनन्दः कुशीमूलिकां लद्धा विनष्टः, नन्दः श्रावकः पूजितो भाण्डागारपतिः स्थापितः, अथवाऽपि वणिग्भार्या रत्नानि विक्रीणाति क्षुधा म्रियमाणा, श्राद्धेन भण्यते- ईयत्परीक्षको नास्मि, अन्यस्य पार्श्वे नीतानि, तया भण्यते- यद्योग्यं तद्देहि, सह प्रस्थं ददाति, सुभिक्षे तस्या भर्ताऽऽगतः, पृच्छति- रत्नानि क्व?, भणति-विक्रीतानि मया, कथं?, सा भणति- गोधूमसेतिकयैकैकं दत्तममुकस्मै वणिजे, स वणिक् . 3 तेन भणितः- रत्नान्यर्पय पूर्ण वा मूल्यं देहि, स नेच्छति, ततो राज्ञो मूलं गतः- ईदृशेऽर्थे वर्तमाने एतस्यैतेनेयद्दत्तम्, स विनाशितः प्रथमं पुनस्तानि रत्नानि श्रावकाय विक्रेतुं नीतानि, तेन परिग्रहप्रमाणातिरिक्तानीतिकृत्वा न गृहीतानि, श्रावकेण नेष्टम्, स पूजितः, // 1459

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198