Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 130
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1463 // ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 49(50) उपभोगादिपरिमाणव्रतविधि: उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्धोग उपयोग:-अशनपानादि, अथवाऽन्तर्भोग: उपभोग:-आहारादि, उपशब्दोऽत्रान्तर्वचन:, परिभुज्यत इति परिभोगः, परिशब्दोऽत्रावृत्तौ वर्त्तते, पुनः पुनर्भोगः वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग एवमेव वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रतं- उपभोगपरिभोगव्रतम्, एतत् तीर्थकरगणधरैर्द्विविधं प्रज्ञप्तम्, तद्यथेत्युदाहरणोपन्यासार्थः, भोजनतः कर्मतश्च, तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यम्, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः / इह चेयंसामाचारी-भोयणतो सावगो उस्सग्गेण फासुगं आहारं आहारेजा, तस्सासति अफासुगमवि सचित्तवनं, तस्स असती अणंतकायबहुबीयगाणि परिहरितव्वाणि, इमंच अण्णं भोयणतो परिहरति-असणे अणंतकायं अल्लगमूलगादिमंसंच, पाणे मंसरसमज्जादि, खादिमे उदुंबरकाउंबरवडपिप्पलपिलंखुमादि, सादिममधुमादि, अचित्तंच आहारेयव्वं, जदा किरण होज्ज अचित्तो तो अस्सग्गेण भत्तं पच्चक्खातितव्वं ण तरति ताधे अववाएण सचित्तं अणंतकायबहुबीयगवलं, कम्मतोऽवि अकम्मा ण तरति जीवितुं ताधे अच्चंतसावजाणि परिहरिजंति / इदमपिचातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह- 'भोयणतोसमणोवासएण' भोजनतो यद्तमुक्तं तदाश्रित्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा- सचित्ताहारः सचित्तं चेतना O भोजनतः श्रावक उत्सर्गेण प्रासुकमाहारमाहरेत्, तस्मिन्नसति अप्रासुकमपि सचित्तवर्जम्, तस्मिन्नसति अनन्तकायबहुबीजकानि परिहर्त्तव्यानि, इदं चान्यत् भोजनतः परिहरति- अशनेऽनन्तकायं आर्द्रकमूलकादि मांसंच, पाने मांसरसमजादि, खाद्ये उदुम्बरकाकोन्दुम्बरवटपिप्पलप्लक्षादि, स्वाद्ये मध्वादि, अचित्तं चाहर्त्तव्यम्, यदा किल न भवेत् अचित्त उत्सर्गेण भक्तं प्रत्याख्यातव्यं न शक्नोति तदाऽपवादेन सचित्तं अनन्तकायबहुबीजकवर्जम्, कर्मतोऽप्यकर्मा न शक्नोति जीवितुं तदाऽत्यन्तसावधानि परिहियन्ते। // 1463 //

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198