Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 121
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यानः, सूत्रम् 46(47) चतुर्थव्रतविधिः सदृष्टान्तः। // 1454 // वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचरन्नतिचरति तृतीयाणुव्रतमिति / दोसाँपुण तेणाहडगहिते रायावि हणेज्जा, सामी वा पञ्चभिजाणेज्जा ततो दंडेज वा मारेज वा इत्यादयः, शेषा अपि वक्तव्याः। उक्तं सातिचारं तृतीयाणुव्रतम्, इदानीं चतुर्थमुपदर्शयन्नाह परदारगमणं समणोपच्चक्खाति सदारसंतोसंवा पडिवाइ, से य परदारगमणे दुविहे पन्नत्ते, तंजहा- ओरालियपरदारगमणे वेउव्वियपरदारगमणे, सदारसंतोसस्स समणोवा० इमे पंच०, तंजहा- अपरिगहियागमणे इत्तरियपरिग्गहियागमणे अणंगकीडा परविवाहकरणे कामभोगतिव्वाभिलासे ४॥सूत्रम् 46 // (47) आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दारा:- कलत्रं परदारास्तस्मिन् (तेषु) गमनं परदारगमनम्, गमनमासेवनरूपतया द्रष्टव्यम्, श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स्वकीया दारा:- स्वकलत्रमित्यर्थः, तेन (तै:)तस्मिन् (तेषु)वा संतोषः स्वदारसंतोषः, तंवा प्रतिपद्यते, इयमत्र भावना-परदारगमनप्रत्याख्याता यास्वेव परशब्दः प्रवर्त्तते, स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति, सेशब्दः पूर्ववत्, तच्च परदारगमनं द्विविधं प्रज्ञप्तं तद्यथेति पूर्ववत्, औदारिकपरदारगमनं स्त्र्यादिपरदारगमनं वैक्रियपरदारगमनं- देवाङ्गनागमनम्, तथा चउत्थे अणुव्वते सामण्णेण अणियत्तस्स दोसा- मातरमवि गच्छेज्जा, उदाहरणं-गिरिणगरे तिण्णि वयंसियाओ, ताओ उज्जेतं गताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विक्कीतातो, 0 दोषाः पुनः स्तेनाहृते गृहीते राजाऽपि हन्यात्, स्वामी वा प्रत्यभिजानीयात् ततो दण्डयेत् मारयेद्वा। 0 चतुर्थेऽणुव्रते सामान्येनानिवृत्तस्य दोषा मातरमपि गच्छेत्, उदाहरणं- गिरिनगरे तिम्रो वयस्याः, ता उज्जयन्तं गताश्चौरैर्गृहीताः, नीत्वा पारसकूले विक्रीताः, 2 // 1454 //

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198