Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 115
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् प्रथमव्रत भाग-४ विधिः // 1448 // सदृष्टान्त:। स्कन्धपृष्ठ्यादिष्वारोपणमित्यर्थः, भक्तं- अशनमोदनादि पानं- पेयमुदकादि तस्य च व्यवच्छेदः- निरोधोऽदानमित्यर्थः, एतान् समाचरन्नतिचरति प्रथमाणुव्रतम्, तदत्रायं तस्य विधि: बन्धो दुविधो- दुप्पदाणं चतुप्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए न वट्टति बंधेत्तुं, अट्ठाए दुविधो- निरवेक्खो। सावेक्खोय, णिरवेक्खोणेच्चलं धणितं जंबंधति,सावेक्खोजंदामगंठिणोजं व सक्केति पलीवणगादिसुं मुंचितुं छिदितुंवा तेण संसरपासएण बंधेतव्वं, एवं ताव चतुप्पदाणं, दुपदाणंपि दासो वा दासी वा चोरो वा पुत्तो वा ण पढंतगादि जति बज्झति तो सावेक्खाणि बंधितव्वाणि रक्खितव्वाणि य जधा अग्गिभयादिसुण विणस्संति, ताणि किर दुपदचतुप्पदाणि सावगेण गेण्हितव्वाणि जाणि अबद्धाणि चेव अच्छंति, वहो तधा चेव, वधो णाम तालणा, अणट्ठाए णिरवेक्खो णिहयं / तालेति, सावेक्खो पुण पुव्वमेव भीतपरिसेण होतव्वं ,मा हणणं कारिजा, जति करेज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एक्कं दो तिण्णि वारे तालेति, छविछेदो अणट्ठाए तधेव णिरवेक्खो हत्थपादकण्णणक्काई णिहयत्ताए छिंदत्ति, सावेक्खो गंडं वा अरुयं वा छिंदेज वा डहेज वा, अतिभारोण आरोवेतव्वो, पुव्वं चेव जा वाहणाए जीविया सा मोत्तव्वा, ण होज्जा Oबन्धो द्विविधो- द्विपदानां चतुष्पदानां च, अर्थायानर्थाय च, अनर्थाय न वर्त्तते बद्धम्, अर्थाय द्विविधः- निरपेक्षस्सापेक्षश्च, निरपेक्षो यन्निश्चलं बध्नाति बाढम्, 8सापेक्षो यद्दामग्रन्थिना यच शक्नोति प्रदीपनकादिषु मोचयितुं छेत्तुं वा तेन संसरत्पाशकेन बद्धव्यम्, एवं तावत् चतुष्पदानाम्, द्विपदानामपि दासो वा दासी वा चौरो वा 0 पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि बद्धव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति, ते किल द्विपदचतुष्पदाः श्रावकेण ग्रहीतव्या येऽबद्धा एव : 8 तिष्ठन्ति. वधोऽपि तथैव. वधो नाम ताडनम्, अनर्थाय निरपेक्षो निर्दयं ताडयति, सापेक्षः पुन पूर्वमेव भीतपर्षदा भवितव्यं मा घातं कुर्याम, यदि कुर्यात् ततो मर्म मुक्त्वा तदा लतया दवरकेण वा एकशो द्विस्त्रिारान् ताडयति, छविच्छेदोऽनय तथैव निरपेक्षो हस्तपादकर्णनासिकादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरु : छिन्द्याद्वा दहेद्वा, अतिभारो नारोपयितव्यः, पूर्वमेव या वाहनेनाजीविका सा मोक्तव्या, न भवेदन्या - P // 1448 //

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198