________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
म. विधानं १६ शंखपणवफल्बर्यादिवादित्रवादनं १७ । एषा सप्तदशविधा पूजा. अयैकवायः
विंशतिविधा यया- जिणपडिमाणं पूया । भेया शवीस नीर १ चंदनयं १ ॥ नूसणं ३ पुष्फो । वासं ५। धूवं ६ फल ७ दीव तंमुलयं ए ॥ ३७॥ नेवज्ज १०
पत्त ११ पूगी १२ । वारि १३ सुवनं च १४ उत्त १५ चामरयं १६ ॥ वाजित १७ गीय ॥ १७ नर्से १६५ । थुश् २० कोसंवुढि ५१ श्हहीरं ॥ ३० ॥श्येकविंशतिविधा पूजा, ए. वमष्टोत्तरशतप्रकारादयोऽन्येपि बहवः पूजाप्रकाराः शास्त्रांतरेन्योवसेयाः । इति व्या ख्यातश्चैयविनयाख्यो दर्शनविनयस्य तृतीयो चेदः, शेषविनयनेदानां तु विस्तरख्या ख्या महाग्रंथेन्यो विनिः स्वयम न्युह्या. अय क्रमप्राप्तास्तिस्रः शुध्यो व्याख्यायंते.जिन १ जिनमत २ जिनमतस्थितेत्यादि ३ । जिनो वीतरागः १ जिनमतं च स्या त्पदलांछिनतया तीर्थकृद्धिः प्रणीतं यथावस्थितजीवाजीवादितत्वं १ जिनमतस्थितास्तु अंगीकृतपारमेश्वरप्रवचनाः साध्वादयः ३ । एतान् त्रीन् विमुच्य शेषमेकांतग्रहग्रस्तं |
For Private and Personal Use Only