________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-गोपांगो नवति किंच गर्भावस्थायां मातृजीवरस हरणी पुत्रजीवरसहरणी चेति द्वे नाप्रबोधः ड्यौ स्तः, तयोर्मध्ये याद्या मातृजीवप्रतिवा सती पुत्रजीवस्पृष्टास्ति, तया पुत्रजीवो मातृयुक्तनानाविधरसविकृतीनामेकदेशेन सह नजयाहारं गृह्णाति, द्वितीया तु पुत्र
॥४८३॥
सती मातृजीवं स्पृष्टवती, तया पुनः स जीवः स्वशरीरं चिनोति, न पुनस्तदवस्थायां कावलिकाहारं गृह्णाति नापि च उच्चारप्रश्रवणादयस्तदानीं तस्य संजवंति यत्पुनस्तदादारऽव्यं स गृह्णाति तत्स्वस्य श्रोत्रादिपंचेंद्रियतयाऽस्थिमा केशरोमनखतया च परिणमयति. पुनर्गर्भस्थ जीवो जनन्यां शयनं कुर्वाणायां स्वपिति, तस्यां जागृत्यां च जागर्त्ति तस्यां सुखवत्यां सुखीजवति, दुःखवत्यां च दुःखमनु नवन्निवस ति ततो नवमे मासेऽतिक्रांते वा वर्त्तमाने वाऽनागते वा माता स्त्री १ पुरुष २ नपुंसक ३ क्विंं ४ रूपाणां चतुर्णां मध्येऽन्यतमं प्रसूते, तत्र शुकाल्पत्वे शोणिताधिक् स्त्री जाये, परिये तु पुरुषः स्यात, हयोः साम्ये च नपुंसको जवेत्, केवलशो
For Private and Personal Use Only