Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 557
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म-| योगसंभवाद् ज्ञान प्रधानं तथापि सामान्यसिघलदणमेतदिति झापनार्थमादौ साप्रबोधः मान्यालंबनं दर्शनमुक्तं, तथा च सामान्य विषयं दर्शनं विशेषविषयं च झानमिति. ततः साकारानाकारं सामान्यविशेषोपयोगरूपं सिघानां लदाणमिति. ॥ १५ ।। अय ॥ ४॥ केवलज्ञानदर्शनयोरविशेषविषयतोपदीते-केवलनाणुवत्ता । जाणंति सवनावगुणजावे ॥ पासंति सबन खलु । केवलदिठीहिणंताहिं ॥ १६ ॥ सिघाः केवलझानेनोपयुक्ताः संतः सर्वगुणजावान सर्वपदार्थगुणपर्यायान जानंति, तत्र सहवर्तिनो गुणाः, क्रमवर्तिनश्च पर्याया इति. तथानंताभिः केवलदृष्टिन्निः सर्वत एव पश्यंति, केवलद. र्शनानां चानंतता सिखानामनंतत्वात, हादी ज्ञानग्रहणं प्रथमतया तउपयोगस्थाः सिध्यंतीति झापनार्थ. संप्रति निरुपमसुख नाजस्ते इति दर्यते--नवि अहि मागुसाणं । तं सुखं नवि य सचदेवाणं ॥ जं सिघाणं सुकं । अवावाहं नवगयाणं ॥ ॥ १७ ।। मानुषाणां चक्रवादीनामपि नैवास्ति तत्सौख्यं, नैव पुनः सर्वदेवानामनुः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572