Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 563
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-| थरताः, ततोऽव्यायाधं शाश्वतं सौख्यं सिखा अनुभवंतीति.श्रय सिमानामेकत्रिंश । द्गुणा दयते-संगण ५ वम ए रस ५ गंध २ । फास वयं ३ गसंगनव ३ रहि यं ॥ गतीसगुणसमिळं । सिहं बुद्धं जिणं नमिमो ॥ २५॥ व्याख्या-वृत्त १ ॥३०॥ यस्र १ चतुरस्रा ३ यत ४ परिमंडल एजेदापंच संस्थानानि. कृष्ण १ नील पो. त ३ रक्त ४ श्वेत ५ भेदात्पंचवर्णाः, तिक्तकटुकषायाम्लमधुरजेदात्पंच रसाः, सुरजि. पुरभिश्चेति हो गंधौ. गुरु १ लघु २ सुकुमाल ३ कर्कश ४ शीतो ५ ष्ण ६ स्निग्ध 9 रूद दादष्ट स्पर्शाः, स्त्री १ पुरुष ५ क्लोव ३ भेदात् त्रयो वेदाः, अंगं शरीरं, संगः परवस्तुसंसर्गः. वो जन्म, एन्य एकत्रिंशदुपाधिन्यो रहितः, अत एव एकत्रिं शशुणं समृद्धं सिहं बुद्धं जिनं वयं ननाम इत्यर्थः. अथ सिषु येऽष्टकर्मदयोद् तू. ता यष्टौ गुणाः संति ते दयते-नाणं १ च दंसणं २ चेव । अवाबाहं ३ तहेव | सम्मत्तं ४ ॥ अकठिई ५ यरूवं ६ । अगुरुलघु ७ वीरयं हव॥ २६ ॥ व्या./ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572