________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| थरताः, ततोऽव्यायाधं शाश्वतं सौख्यं सिखा अनुभवंतीति.श्रय सिमानामेकत्रिंश
। द्गुणा दयते-संगण ५ वम ए रस ५ गंध २ । फास वयं ३ गसंगनव ३ रहि
यं ॥ गतीसगुणसमिळं । सिहं बुद्धं जिणं नमिमो ॥ २५॥ व्याख्या-वृत्त १ ॥३०॥
यस्र १ चतुरस्रा ३ यत ४ परिमंडल एजेदापंच संस्थानानि. कृष्ण १ नील पो. त ३ रक्त ४ श्वेत ५ भेदात्पंचवर्णाः, तिक्तकटुकषायाम्लमधुरजेदात्पंच रसाः, सुरजि. पुरभिश्चेति हो गंधौ. गुरु १ लघु २ सुकुमाल ३ कर्कश ४ शीतो ५ ष्ण ६ स्निग्ध 9 रूद दादष्ट स्पर्शाः, स्त्री १ पुरुष ५ क्लोव ३ भेदात् त्रयो वेदाः, अंगं शरीरं, संगः परवस्तुसंसर्गः. वो जन्म, एन्य एकत्रिंशदुपाधिन्यो रहितः, अत एव एकत्रिं शशुणं समृद्धं सिहं बुद्धं जिनं वयं ननाम इत्यर्थः. अथ सिषु येऽष्टकर्मदयोद् तू.
ता यष्टौ गुणाः संति ते दयते-नाणं १ च दंसणं २ चेव । अवाबाहं ३ तहेव | सम्मत्तं ४ ॥ अकठिई ५ यरूवं ६ । अगुरुलघु ७ वीरयं हव॥ २६ ॥ व्या./
For Private and Personal Use Only