Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 565
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-| णं तेषां संजवतीति ७. यत्तु सिखानामनंतसुखत्वं गीयते तद्देदनीयकर्मापगमान्मोह नीयकर्मापगमाहा जायमानत्वादव्याबाधस्वरूपं सम्यक्त्वस्वरूपमेव वा बोधव्यमित्युक्ताः सिगुणाः, तदेवमन्निहितं सकलमंगलमयं परमात्मतास्वरूपं. श्चं स्वरूपं परमात्मरू पं । निधाय चित्ते निवद्यवृत्तः ॥ सध्यानरंगाकृतशुसिंगा। जंतु सिधि सुधियः ॥५६॥ समृद्धिं ॥१॥ जगवत्समयोक्तीना-मनुसारेणैष वर्णितोऽस्ति मया ॥ परमात्मत्व विचारः । शुकः स्वपरबोधकृते ॥॥ ॥ इति श्रीजिनसक्तिसुरींऽचरणारविंदसमाराधकः श्रीजिनलाजसूरिभिः संगृहीते यात्मप्रबोधग्रंथे परमात्मनो नाम चतुर्थः प्रकाशः समाप्तः ॥ श्रीरस्तु ॥ नरेंद्रदेवेऽसुखानि सर्वा-एयपि प्रकामं मुलनानि लोके ॥ परं चिदानंदपदै. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572