Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 567
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥ ४॥ यात्म-| धीमतां सुमतिमानुद्योतनः सूरिराट ॥ ३ ॥ श्रासीत्तत्पदपंकजैकमधुकृत् श्रीवर्धमाना गिधः । सूरिस्तस्य जिनेश्वराख्यगणभृज्जातो विनेयोत्तमः ॥ यः प्रापत् शिवसिपिं. क्तिशरदि (१०००) श्रीपत्तने वादिनो । जित्वा सद्विरुदं ततः खरतरेत्याख्यं नृपा देर्मुखात् ॥ ४ ॥ तविष्यो जिनचंद्रसूरिंगणभृज्जज्ञे गुणांनोनिधिः। संविमोऽजयदे. वसरिमुनिपस्तस्यानुजोत्ततः ॥ येनोत्तंगनवांगवृत्तिरचनां कृत्वार्हतः शासने । साहाय्यं विदधे महत् श्रुतपरिझानार्थिनां धीमतां ॥ ५ ॥ तपट्टे जिनवझनो गणधरः सन्मार्गसेवापरः । संजातस्तदनु प्रवृतमहिमा सद्र्व्यबोधप्रदः ॥ अंबादत्तयुगप्रधानपदभृन्मिथ्या व विध्वंसक-नेता श्रीजिनदत्तसूरिजववृंदारकान्यर्चितः ॥ ६ ॥ तदनु श्रीजिनचंडः । सूविरोऽनृत्स्वधर्मनिस्तंद्रः ॥ सन्मणिमंडितजालः। प्रणताखिलशिष्ट - पालः ॥ ७ ॥ तइंशे गुणनिधयः । सम्यग्विधयो मुनीश्वराः शुचयः ॥ श्रीजिनकुशलमुनींद्र-श्रीजिनगडादयोऽनुवन् ॥ ७ ॥ जज्ञे मुनींद्रस्तदनुक्रमेण । श्रीजैनचंद्रो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 565 566 567 568 569 570 571 572