Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | तृविप्रमुक्तः सन् यथाऽमृततृप्तस्तथा तिष्टति || २१ || इत्येवं निर्वाणं मोदमुपगताः सिद्धाः सर्वकालं साद्यपर्यवसितं कालं यावत्तृप्ताः सर्वयैौत्सुक्य निवृत्तिज्ञावतः परमसंतोषमाश्रितास्तथाऽतुलमनुपमं शाश्वतमप्रतिपाति प्रयावाधं लेशतोऽपि बाधारहितं ॥ १९८ ॥ सुखं प्राप्ताः यत एव सुखिनस्तिष्टंति ॥ २२ ॥ एतस्यैवार्थस्य सविशेषज्ञावना यथासित्तिय बुद्धत्तिय । पारगत्ति य परंपरगयत्ति ।। जम्मुक्ककम्मकवया । यजरा - मरा संगा || २३ || बीएसवदुरका | जाजरामरणबंध पविमुक्का || यवाचाहं सोकं । प्रहोंति सासयं सिद्धा || २४ || व्याख्या - सितं बद्धमष्टप्रकारं कर्म मातं नस्मीकृतं यैस्ते सिद्धाः, ते च सामान्यतः कर्मादिसिद्धाव्यपि जवंति, यदुक्तं - क म्मसिप्पेयविज्जाए । मन्ने जोगे य यागमे ॥ जुत्तनिपाए । तवे कम्मरकएश्यति ॥ १ ॥ ततः कर्मादिसिव्यपोहायाह बुद्धा इति प्रज्ञान निद्राप्रसुप्ते जगति परोपदेशेन जीवादिरूपं तत्वं बुधाः, एतेऽपि च संसारनिर्वाणोजयत्यागेन स्थि
For Private and Personal Use Only

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572