Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 559
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। यात्म-| धान अनेकप्रकारान् विजानन्नपि अरण्यगतः सन अन्योबानां पुरः परिकथयितुं न | शक्नोति, कस्मादित्यत आह-उपमायां तत्रासत्यां तत्रोपमाया धनावादित्यर्थः, ए. ष गाथादरार्थः, भावार्थस्तु कथानकगम्यस्तञ्चेदं॥५५६॥ एकमिन्महारण्ये बहवो म्लेबा वसंति, ते च वन्याः पशव व सर्वदा तत्रैव स्थिताः कालं गमयंति. एकदा कश्चिाजाऽश्वेनापहृतः सन् तत्रारण्ये संप्राप्तः, तदा ए. केन म्ोन दृष्टः, कोऽपि सत्पुरुषोऽयमिति विचिंय सत्कृतः स्ववसति नीतश्च, ततो राजापि तमुपकारिणं मत्वा स्वनगरमध्ये समानीय स्वपनविलेपनाऽमूव्यवस्वानरणप्रवरमंदिरमिष्टान्नपानादिमिर्गाढं संतोष्य प्रत्यहं स्वपिममिव सयत्नं रद. ततो वर्षाकाले तस्य चिरनिवाससंस्थानं तदरण्यं स्मृतिपथमायातं, तदा स दणमपि तत्र स्थातुमनि बन तानि वस्त्राभरणानि परित्यज्य स्वमूलवेषेण ततो निःसृत्याऽरण्ये जगाम, तत्रा न्ये आरण्यका म्लेबाश्चिरादायातं तं दृष्ट्वा संत्र्य पृचंति जोस्त्वं कुत्रागाः? स प्राह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572