Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 562
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥१५॥ थात्म- | तवंतः कैश्चिदिष्यंते, ततस्तन्निरासार्थमाह-पारगता ति, पारं पर्यंत संसारस्य प्रयो. जनसमूहस्य वा गताः पारगताः, इत्थंवता अपि कैश्चिद्यलावादिभिरक्रमसित्वेना. पिगीयंते ततस्तन्मतव्यपोहार्थमाह-परंपरागता इति, परंपरया शानदर्शनचारित्ररूपया चतुर्दशगुणस्थाननेदजिन्नयागताः, परंपरागताः, एते च केचित्तत्वतोऽनिर्मुक्तक र्माणोऽन्युपगम्यते, तीर्थन्यकारदर्शनादिहागति इति वचनतः संसारावतरणाभ्युपगमात् , अतस्तन्मतापाकरणार्थमाह-उन्मुक्तकर्मकवचाः, नत्यावव्येनाऽपुनर्नवनरूपतया मुक्तं परित्यक्तं कर्मकवचं यैस्ते, अत एवाऽजराः शरीरागावतो जरसोऽनावात्, श्रमरा अशरीरत्वादेव प्राणत्यागाऽसंगवात् , असंगा बाह्यान्यंतरसंगरहितत्वात् ।। २३ ।। तथा निस्तीर्ण लंघितं सर्व दुःखं यैस्ते निस्तीर्णसर्वदुःखाः, कुत इत्याह जातिजरामरणबंधनविमुक्ताः, जातिर्जन्म जरा वयोहानिलकणा मरणं प्राणत्यागरूपं बंधनानि तन्निबंधनरूपाणि कर्माणि तैर्विशेषितो निःशेषापगमनेन मुक्ताः पृ.। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572