Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | त्तरपर्यंतानामपि तत्सौख्यं यत्सिद्यानां सौख्यमस्ति, कीदृशां प्रयागाधामुपगतानां, प्रबोधः
विविधा आवाधा व्याबाधा, न व्याबाधा अव्याबाधा, तामुप सामीप्येन प्राप्तानामित्यर्थः. अथ यथा नास्ति तथा भग्योपदयते-सुरगणसुहं सम्मत्तं । सबछा पिंडिथं श्र.
नंतगुणं ।। णवि पावर मुत्तिसुहं । णंताहिं वि वग्गवग्गेहिं ॥ १७ ॥ व्याख्या-सु. ॥एए॥
रगणसुखं देवसंघातसुखं समस्तं संपूर्ण अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः सर्वपंडितं सर्वकालसमयगुणितं, तथानंतगुणमिति, तदेवंप्रमाणं किलासकल्पनया एकैकाकाशप्रदेशे स्थाप्यते, इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनंतं भवति, त. दनंतमप्यनं तैर्व गैर्गितं तथाप्येवं प्रकर्षगतमपि तत्सुखं मुक्तिसुखं न प्राप्नोति, सिEि. सुखतुव्यं न भवतीत्यर्थः. सांप्रतं सिछिसुखस्य निरुपमता दर्यते-जह नाम को मेडो । नयरगुणे बहुविहेवि याणंतो ॥ न सकश परिकदिनं । नवमाए तहिं असंतीए ॥ १ ॥ व्याख्या-यथा नाम कश्चिन्नेबो नगरगुणान् गृहनिवासादीन बहुकि.
For Private and Personal Use Only

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572