Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- नतिजागेण होश परिहीणा ॥ संगणसेणिबंछ । जणमरणविप्पमुकणं ॥ १ ॥ सुः ।
गमा, नवरं अनिबंस्थमिति इदं प्रकारमापन्नं श्छ, तिष्टतीति वंस्थं, न श्वंस्थं यः
निबंस्थं, वदनादिशुषिरपरिपूरणेन पूर्वाकाराऽन्यथावगावतोऽनियताकारमिति नावः, ॥५५३॥
योऽपि च सिघादिगुणेषु सिके न दोहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः सोऽपि पूर्वाकारापेदया संस्थानस्यानिबंस्थत्वात्प्रतिपत्तव्यो, न पुनः सर्वसंस्थानानावत इति. नत्वेते सिघाः परस्परं देशनेदेन व्यवस्थिता नत नेति चेञ्च्यतेजब य एगो सिघो। तब अणंता गवस्कमिका ॥ अन्नोन्नसमो गाढा । पुवा स. वेवि लोगंते ॥ १ ॥ सुगमा. अथ सिकानां लक्षणानि यथा-असरीरा जीवघणा। नवनत्ता दंसणेयनाणेय ॥ सागारमणागारं । लकणमेयं तु सिघाणं ॥ १५ ॥ श्र शरीराः शरीररहिताः, तथा जीवाश्च ते घनाश्च बदनादिरंध्रादिपूरणाजीवघनास्तया केवलदर्शने तथा केवलझाने च उपयुक्ताः, यद्यापि सिहत्वप्रादुर्भावे केवलज्ञानोप
For Private and Personal Use Only

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572