Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥
५
॥
यात्म- सामान्यकेंवलिनां तु हीनप्रमाणानामपि भवतीदमपि चावगाहनामानं, सामान्यसि
| छापेदया चैतत् ततो न कश्चिदोषः ॥ ११ ॥ ____एगा य हो रयणी। अठेव य अंगुला साहीया ॥ एसा खबु सिघानां । जहामनगाहणा जणिया ।। १२ ॥ व्याख्या-एका रत्निः परिपूर्णा, अष्टौ चांगुलानि अधिकानि, एषा सिघानां जघन्यावगाहना जवति. सा च कुर्मापुत्रादीनां दिहस्तानामवसेया, यदिवा सप्तहस्तोनितानामपि यंत्रपीलनादिना संकूर्चितशरीराणां बोध्या. थाह च नाष्यकृत्-जेहानपंचधाणुसय । तणुस्स मनाय सत्तहवस्स ।। देहत्तिनागहीणा ! जहलिया जाव हबस्स ॥ १ ॥ सतुसिएसु सिही। जहन्नन कहमिहंवि ह. बेसु ॥ सा किर तिबयरेसु । सेसाणं सिनमाणाणं ॥२॥ ते पुण होऊ विहबा । कुम्मापुत्तादयो जहाणं ॥ अन्ने संवढियस्स । तहबसिधस्स हीणत्ति ॥ ३॥
संप्रति मुक्तानुवादेनैव सिघानां संस्थानलदणं दर्श्यते-जंगाहणाए सिहा ।
For Private and Personal Use Only

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572