Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| मनुष्यावे यासीत्तदेव संस्थानगवं शरीरं त्यजतश्चरमसमये सूक्ष्म क्रियाऽप्रतिपातिध्याप्रबोधः
नबलेन वदनोदरादिरंध्रपूरणात त्रिजागहीनं प्रदेशघनमासीत्तदेव प्रदेशघनं मूलप्रमा
णापेदया त्रिगागहीनप्रमाणं संस्थानं तत्र लोकांते तस्य सिकस्य भवेत् नान्यदिति ॥१५॥
॥ ७ ॥ सांप्रतमुत्कृष्टादिनेदजिन्नावगाहना दर्यते-तिमिसया तित्तिमा । धांति. जागो य होइ नायवो ॥ एसा खलु सिखाणं । नकोसोगाहणा गणिया ॥ १० ॥ व्याख्या-त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनूंषि एकश्च धनुस्निगागो नवतीति झातव्यं. एषा खबु सिधानामुत्कृष्टावगाहना जाणता. सा च पंचवनुःशतशरीराणाम वसेया. ननु मरुदेवी नाभिकुलकरपत्नी, नाजेश्च पंचविंशत्यधिकानि पंचधनुःशतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि 'संघयणं संगणं नचत्तं चेव कुलगरेहि समं ' इति वचनात्. मरुदेवा च जगवती सिघा, ततस्तस्याः शरीरमानस्य विजागे पातिते सिघावस्थायां सार्धानि त्रीणि धनुःशतानि अवगाहना |
For Private and Personal Use Only

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572