Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 552
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- | तिपरिणामेन गतिस्वगावतया अलांबुडव्यस्येव, कर्मबंधनबेदनेन एरंमफलस्येव, निप्रबोधः रिंधनतया कर्मेधनविमोचनेन धूमस्येव, पूर्वप्रयोगेण सकर्मतायां गतिपरिणामत्वेन बा. | णस्येव अकर्मणोऽपि गतिः प्रज्ञायते इति. विशेषतोऽलांब्वादिदृष्टांतार्थयोजना तु सू. त्रत एवावगंतव्या ७. अथ तत गतानां यत्संस्थानमानं तद्दीते-दीहं वा हस्सं वा ॥एपणा । जं चरिमं भवेज्ज संगणं ॥ तत्तो तिजागहीणा । सिघाणोगाहणा नाणिया || व्याख्या-दीर्घ वा पंचशतधनुःप्रमाणं इस्वं वा हस्तक्ष्यप्रमाणं, चशब्दान्मध्यमं वा वि. चित्रं यच्चरमभवे संस्थानं भवेत् तस्मात् संस्थानात् त्रिजागहीना वदनोदरादिरंध्रपूर णेन तृतीयेन जागेन हीना सिखानामवगाहना स्वावस्थैव नर्णिता तीर्थकरगणधरै | रिति. इहत्यसंस्थानप्रमाणापेक्षया विजागहीनं तत्र संस्थानमिति नावः ७. एतदेव स्पष्टतरं दर्शाते-जं संगणं तु श्ह । नवं चयंतस्स चरिमसमयंमि ।। पासीयपएसघणं । तं संगणं तहिं तस्स ।। ७ ॥ व्याख्या-यसंस्थानं यावत्प्रमाणं संस्थानं ह | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572