Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 550
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रात्म- णावतिष्टंते, तत्स्वरूपप्रतिपादिका गाथा यथा-तबवि अ ते अवेया। अवेयणा प्रबोधः निम्ममा प्रसंगा य ।। संसारविप्पमुक्का । पएसनिवत्तसंगणा ॥ ५ ॥ व्याख्या-त. त्रापि च सिक्षेत्रे गताः संतस्ते सिघा जगवंतोऽवेदाः पुरुषवेदादिरहिता अवेदनाः साताऽसातवेदनाऽजावात् , निर्ममा ममत्वरहिताः, असंगा बाह्याभ्यंतरसंसर्गवर्जिताः, ॥२४॥ कस्मादेवमित्याह-संसारादिप्रमुक्ताः, पुनः कीदृशाः? प्रदेशैरात्मप्रदेशनिवृत्तं निष्प. नं संस्थानं येषां ते प्रदेशनिर्वृत्तसंस्थानाः, पत्र प्रदेशशब्देनात्मप्रदेशा एव बोध्याः, न तु बाह्यपुस्लाः , शरीरपंचकस्यापि सर्वात्मना त्यक्तत्वात्. अत्र प्रश्नः-कहिं पमि. हया सिघा । कहिं सिघा पठिया ॥ कहिं बोंदी चश्ताणं । कब गंतूण सिन । ॥ ६ ॥ व्याख्या-कहिं इत्यत्र तृतीयार्थे सप्तमी, ततोऽयमर्थः-केन प्रतिहताः स्ख. लिताः सिघाः? तथा कस्मिन् स्थाने सिघाः प्रतिष्टिताः? तथा कस्मिन् क्षेत्रे बोंदी शरीरं त्यक्त्वा क गत्वा सिध्यंति? निष्टितार्था नवंति ॥ ६॥ अथोत्तरं अलोए प-/ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572