Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | योग्यमुपयुज्य संयोज्यं, सर्वेषामपि पदार्थानां निक्षेपचतुष्टयाद्यविनानावित्वादिति. प्रबोधः
अथ केवलिनामाहारविषयो विशेषः पिंमनियुक्तिवचनेनोपदीते-नहो सु.
न वश्तो । सुश्नाणी जवि गिव्हर असुद्धं ॥ तं केवलीवि गुंजश् । अपमाणसु. ॥२४॥
अंगवे श्यरा ॥ ४ ॥ व्याख्या-नहो श्यत्र तृतीयार्थे प्रथमा. तत नवेन सामान्येन श्रुते पिंडनियुक्त्यादिरूपे आगमे उपयुक्तः सन् तदनुसारेण कल्पाकल्पं परि. जावयन श्रुतझानी साधुर्यद्यपि कथमपि अशुष्माहारादि गृह्णाति तथापि तदशनादिकं केवलझानी अपि मुक्ते, इतरथा श्रुतझानमप्रमाणं भवेत, तथाहि-छमस्थः श्रुतझानबलेन शुद्धं गवेषयितुमिष्टे, न तु प्रकारांतरेण, ततो यदि केवली श्रुतझानिना श्रागमानुसारेण गवेषितमपि अशुधमिति विज्ञाय न झुंजीत तर्हि श्रुताऽनाश्वा
सः स्यादिति न कोऽपि श्रुतं प्रमाणत्वेन प्रतिपद्येत, श्रुतझानस्य स्वप्रामाण्ये सर्वक्रि. | याविलोपप्रसंगः, श्रुतमंतरेण बद्मस्थानां क्रियाकामस्य परिझानाऽसनवादिति. दं हि /
For Private and Personal Use Only

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572