Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| प्रामोतीति कथमुक्तप्रमाणा नत्कृष्टावगाहना घटते ? इति चेनैवं, मरुदेवाया नानेः | प्रबोधः
किंचिदनप्रमाणत्वात्. स्त्रियो दि उत्तमसंस्थाना नत्तमसंस्थानेन्यः पुरुषेन्यः स्वस्वका
लापेदया किंचिदुनप्रमाणा नवंति, ततो मरुदेवापि पंचधनुःशतप्रमाणा इति न क. ॥५५॥
श्चिद्दोषः, अपि च मरुदेवा हस्तिस्कंधाधिरूढा संकुचितांगी सिघा, तबरीरसंकोचनजावान्नाधिकावगाहनासंभव श्यविरोधः, थाह च नाष्यकारः–कह मरुदेवामाणं । नाजीतो जेण किंचिदूणा सा ॥ तो किर पंचसयच्चिय । अहवा संकोचन सिघा ॥ ॥ १० ॥ इति. चत्तारिय रयणीन । स्यणितिजागुणिया य बोधवा ॥ एसा खलु सि. छानां । मशिमोगाहणा भणिया ॥ ११ ॥ व्याख्या-चतस्रो रत्नयो हस्ताः, एका च त्रिजागोना रनिर्बोधव्या, एषा खबु सिंघानां मध्यमावगाहना नणिता. ॥ ११ ॥ ननु जघन्यपदे सप्तहस्तोनितानामागमे सिधिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं मध्यमा? ति चेन्नैवं. तीर्थकरापेदया हि जघन्यपदे सप्तहस्तानां सिधिरुक्तास्ति,
For Private and Personal Use Only

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572