Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 551
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- मिहया सिघा। लोगग्गे य पशघ्या ॥ इदं बोदिं चश्त्ताणं । तब गंतूण सिन॥ ॥ ७ ॥ व्याख्या-अत्रापि सप्तमी तृतीयार्ये बोध्या, अलोकेन केवलाकाशरूपेण प्र. प्रबोधः । | तिहताः स्खलिताः सिघा अलोके धर्मास्तिकायायनावात्तत्सामीप्यवृत्तिरेवेह स्खलनं, ॥५४॥ न तु संबंधे सति विघातो अप्रतिघातत्वात्तेषामिति. तथा लोकस्य पंचास्तिकायात्मकस्याग्रे मूनि प्रतिष्टिता अपुनरागत्या व्यवस्थिताः, तथा श्ह मनुष्यलोके शरीरं त्यक्त्वा तत्र लोकाग्रे समयांतरप्रदेशांतराऽस्पर्शनेन गत्वा सिध्यंति निष्टितार्था वंति. ननु सिकानां कर्मरहितत्वात्कथं गतिः संध्वति ? इति चेन्नैष दोषः, पूर्वप्रयोगादिजि. स्तस्याः संगवात. यदुक्तं श्रीमद्भगवत्यंगे कह णं भंते अकम्मस्स गईपासायमिति गोयमा णिस्संगताए निरंगणताए ग. तिपरिणामेणं बंधणयणताए णिरिंधणताए पुवप्पयोगेणं अकम्मस्स गई प० श्या| दि. यस्यार्थलेशस्त्वयं--निस्संगतया कर्ममलापगमेन, नीरागतया महोपगमेन, ग. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572